"उपाधि" इत्यस्य संस्करणे भेदः

अर्थनिवेशः
 
replace यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तः with यन्त्रोपारोपितकोशांशः-कल्पद्रुमः
पङ्क्तिः ८:
उपाधिः, पुं, (उप + आ + धा + कि ।) धर्म्मचिन्ता । कुटुम्बव्यापृतः । इत्यमरः ॥ छलम् । (यथा रामा- यणे २ । १११ । २९ । “उपाधिर्न मया कार्य्यो वनवासे जुगुप्सितः” ।) विशेषणम् । इति मेदिनी ॥ (“पदार्थविभाजको- पाधिमतम्” । इति मुक्तावली । ८ ।) नामचिह्नम् । इति शब्दरत्नावली ॥ न्यायमते साध्यव्यापकत्वे सति हेतोरव्यापकः । यथा धूमवान् वह्निरित्यत्र आर्द्रकाष्ठं उपाधिः । अस्य प्रयोजनम् । व्यभि- चारस्यानुमानम् । अलङ्कारमते जातिगणक्रिया- यदृच्छास्वरूपः ॥
 
[[वर्गः: यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तःकल्पद्रुमः]]
"https://sa.wiktionary.org/wiki/उपाधि" इत्यस्माद् प्रतिप्राप्तम्