"कठोर" इत्यस्य संस्करणे भेदः

अर्थनिवेशः
 
replace यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तः with यन्त्रोपारोपितकोशांशः-कल्पद्रुमः
पङ्क्तिः ८:
कठोरः, त्रि, (कठति पारुष्यमाचरति । “कठिरकि- भ्यामोरन्” उणां १ । ६५ । इतिकठ + ओरन् ॥) कठिनः । इत्यमरः । ३ । १ । ७६ ॥ (यथा, भागवते ३ । १९ । १५ । “प्रवृद्धरोषः स कठोरसुष्टिना नदन् प्रहत्यान्तरधीयतासुरः” ॥ दारुणः । तथाहि भागवते । ५ । १३ । ३ । “कठोरदंशैर्मशकैरुपद्रुतः” ॥ अतिविस्तृतः । तत्रैव ६ । १२ । २ । “युगान्ताग्निकठोरजिह्वं” ॥ पूर्णः । तथाहि । “स तप्तकार्त्तस्वरभास्वराम्बरः कठोरताराधिपलाच्छनच्छविः” । इति माघः । १ । २० ॥ “कठोरताराधिपस्य पूर्णेन्दोः” इति तट्टीकायां मल्लिनाथः ॥)
 
[[वर्गः: यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तःकल्पद्रुमः]]
"https://sa.wiktionary.org/wiki/कठोर" इत्यस्माद् प्रतिप्राप्तम्