"द" इत्यस्य संस्करणे भेदः

(लघु) अर्थनिवेशः
(लघु) replace यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तः with यन्त्रोपारोपितकोशांशः-कल्पद्रुमः
पङ्क्तिः १९:
द, दकारः । स व्यञ्जनाष्टादशवर्णः तवर्गतृतीय- वर्णश्च । अस्योच्चारणस्थानं दन्तः । इति व्याक- रणम् ॥ (यथा, शिक्षायाम् । १७ । “स्युर्मूर्द्धन्या ऋटुरषा दन्त्या ऌतुलसाः स्मृताः ॥”) अस्य स्वरूपं यथा, -- “दकारं शृणु चार्व्वङ्गि ! चतुर्व्वर्गप्रदायकम् । पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा ॥ त्रिशक्तिसहितं देवि ! त्रिविन्दुसहितं सदा । आत्मादितत्त्वसंयुक्तं स्वयं परमकुण्डली ॥ रक्तविद्युल्लताकारं दकारं हृदि भावय ॥” इति कामधेनुतन्त्रम् ॥ अस्य ध्यानादि यथा, -- “ध्यानमस्य दकारस्य वक्ष्यते शृणु पार्व्वति ! । चतुर्भुजां पीतवस्त्रां नवयौवनसंस्थिताम् ॥ अनेकरत्नघटितहारनूपुरशोभिताम् । एवं ध्यात्वा दकारन्तु तन्मन्त्रं दशधा जपेत् ॥” अस्य नामानि यथा, नानातन्त्रशास्त्रे । “दोऽद्रीशो धातकिर्धाता दाता दलं कलत्रकम् । दीनं ज्ञानञ्च दानञ्च भक्तिराहवनी धरा ॥ सुषुम्ना योगिनी सद्यः कुण्डलो वामगुल्फकः । कात्यायनी शिवा दुर्गा लङ्घना ना त्रिकण्डकी ॥ स्वस्तिकः कुटिलारूपः कृष्णश्चोमा जितेन्द्रियः । धर्म्महृद्वामदेवश्च भ्रमा बहुसुचञ्चला ॥ हरिद्रापुरमत्रौ च दक्षपाणिस्त्रिरेखकः ॥”
 
[[वर्गः: यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तःकल्पद्रुमः]]
 
दम्, क्ली, (ददाति आनन्दमिति । दा + बाहुल- कात् कः ।) भार्य्य । इत्येकाक्षरकोषः ॥
 
[[वर्गः: यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तःकल्पद्रुमः]]
 
दः, पुं, (दै प शुद्धौ वा दा दाने + बाहुलकात् कः ।) अचलः । दत्तः । दाता । इति मेदिनी दे, १ ॥ (दो च्छेदे + डः ।) खण्डनम् । इति शब्दरत्नावली ॥ (यथा, माघे । १९ । ११४ । “दाददोदुद्ददुद्दादी दादादोदूददी ददोः । दुद्दादं दददे दुद्दे ददादद ददोऽददः ॥” “दद्यते इति दादोदानम् । दददाने कर्म्मणि घञ् । दादं ददातीति दाददो दानप्रदः ।” इत्यादौ मल्लिनाथकृतटीकायामर्थविशेषा बोद्धव्याः ॥)
 
[[वर्गः: यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तःकल्पद्रुमः]]
"https://sa.wiktionary.org/wiki/द" इत्यस्माद् प्रतिप्राप्तम्