"नदी" इत्यस्य संस्करणे भेदः

(लघु) अर्थनिवेशः
(लघु) replace यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तः with यन्त्रोपारोपितकोशांशः-कल्पद्रुमः
पङ्क्तिः ९२:
नदी, स्त्री, (नदतीति । नद + अच । पचादिगणे नदट् इति निर्द्देशात् टिड्ढेडि ङीप् ।) अष्ट- सहस्रधनुरन्यूनव्याप्ततोया । सा च गङ्गायमुना- सरस्वतीकावेरीगोदावरीप्रभृतिः । तस्या लक्ष- णमाह छन्दोगपरिशिष्टम् । “धनुःसहस्राण्यष्टौ च गतिर्यासां न विद्यते । न ता नदीशब्दवहा गर्त्तास्ताः परिकीर्त्तिताः ॥” इति तिथितत्त्वम् ॥ तत्पर्य्यायः । सरित् २ तरङ्गिणी ३ शैवलिनी ४ तटिनी ५ ह्रदिनी ६ धुनी ७ स्रोतस्वती ८ द्वीपवती ९ स्रवन्ती १० निम्रगा ११ आपगा १२ । इत्यमरः । १ । १० । ३० ॥ ह्रादिनी १३ धुनिः १४ स्रोतस्विनी १५ स्रोतोवहा १६ सागरगामिनी १७ अपगा १८ । इति भरतः ॥ निर्झरिणी १९ सरस्वती २० समुद्रगा २१ कूलङ्कषा २२ कूल- वती २३ शैवालिनी २४ सिन्धुः २५ समुद्र- कान्ता २६ सागरगा २७ कृष्णा २८ रोधो- वती २९ वाहिनी ३० । तज्जलगुणाः । स्वच्छ- त्वम् । लघुत्वम् । दीपनत्वम् । पाचनत्वम् । रुच्यत्वम् । तृष्णापहत्वम् । पथ्यत्वम् । मधु- रत्वम् । ईषदुष्णत्वञ्च ॥ * ॥ “सर्व्वा गुर्व्वी प्राङ्मुखी वाहिनी स्या- ल्लघ्वी पश्चाद्वाहिनी निश्चयेन । देशे देशे तद्गुणा सा विशेषा- न्नैषा धत्ते गौरवं लाघवञ्च ॥ प्रायो मृदुवहा गुर्व्वो लघ्व्यः शीघ्रवहाः स्मृताः । नद्यः पाषाणसिकतावाहिन्यो विमलोदकाः ॥ हिमवत्प्रभवा याश्च जलं तास्वमृतोपमम् ॥ विन्ध्यात् प्राची प्राच्यवाची प्रतीची या चोदीची स्यान्नदी सा क्रमेण । वातारोग्यं श्लेष्मपित्तार्त्तिलोपं पित्तोद्रेकं पथ्यपाकञ्च धत्ते ॥ पारिपात्रभवा याश्च विन्ध्याख्यप्रभवाश्च याः । शिरोहृद्रोगकुष्ठानां ता हेतुः श्लीपदस्य च ॥” इति राजनिर्घण्टः ॥ (यथा च । “तथा प्राच्यां गमाश्चान्याः पश्चिमानुगमास्तथा ।” “ससैकता सपाषाणा द्बिविधा चाम्बुवाहिनी । एवं चतुर्व्विघा नद्यो वातपित्तकफात्मिकाः ॥ सदावहायास्त्वनवद्यमुष्णं मरुत्कफानां शमनञ्च तस्याः । नीरं वसन्ते हितकृद्विशेषात् नदीभवं नैव हिमागमे च ॥ घनविमलशिलानां स्फालनाज्जातफेनं बहुलसजलवीचिच्छन्नसंक्षोभदृप्तम् ।
 
[[वर्गः: यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तःकल्पद्रुमः]]
"https://sa.wiktionary.org/wiki/नदी" इत्यस्माद् प्रतिप्राप्तम्