"प्रशम" इत्यस्य संस्करणे भेदः

अर्थनिवेशः
 
replace यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तः with यन्त्रोपारोपितकोशांशः-कल्पद्रुमः
पङ्क्तिः ८:
प्रशमः, पुं, (प्रशमनमिति । प्र + शम् + भावे घञ् ।) शमता । उपशमः । यथा, -- “एतानि दशपापानि प्रशमं यान्तु जाह्नवि ! ॥” इति तिथ्यादितत्त्वम् ॥ (यथा च हरिवंशे । ९८ । ८१ । “स तेन वारिणा वह्निस्तत्क्षणात्प्रशमं ययौ ॥”)
 
[[वर्गः: यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तःकल्पद्रुमः]]
"https://sa.wiktionary.org/wiki/प्रशम" इत्यस्माद् प्रतिप्राप्तम्