"फ" इत्यस्य संस्करणे भेदः

अर्थनिवेशः
replace यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तः with यन्त्रोपारोपितकोशांशः-कल्पद्रुमः
पङ्क्तिः ८:
फ, फकारः । द्वाविंशतितमव्यञ्जनवर्णः । (पवर्गस्य द्बितीयवर्णश्च ।) अस्योच्चारणस्थानं ओष्ठः । इति व्याकरणम् ॥ (यदुक्तं सिद्धान्तकौमुद्याम् । “उपूपध्मानीयानामोष्ठौ ॥”) तस्य तत्त्वं यथा, -- “फकारं शृणु चार्व्वङ्गि । रक्तविद्यल्लतोपमम् । चतुर्व्वर्गप्रदं वर्णं पञ्चदेवमयं सदा ॥ पञ्चप्राणमयं वर्णं सदा त्रिगुणसंयुतम् । आत्मादितत्त्वसंयुक्तं त्रिबिन्दुसहितं सदा ॥” इति कामधेनुतन्त्रे पञ्चमपटकः ॥ * ॥ “वक्रा वामगता रेखा ततोऽधःसङ्गता भवेत् । तस्मादूर्द्ध्वगता भूत्वा दक्षमारभ्य कुण्डली ॥ ब्रह्मा रुद्रश्च विष्णुश्च कुण्डली ब्रह्मरूपिणी । मात्रा वामाद्दक्षिणतः क्रमशः परिकीर्त्तिता ॥” इति वर्णोद्धारतन्त्रम् ॥ तत्पर्य्यायः । “फकारश्च महेशानि ! शिखी चैव जनार्द्दनः ॥” इति रुद्रयामलोक्तवर्णाभिधानम् ॥ अस्य ध्यानं यथा, -- “प्रलयाम्बुदवर्णाभां ललज्जिह्वां चतुर्भुजाम् । भक्ताभयप्रदां नित्यां नानालङ्कारभूषिताम् ॥ एवं ध्यात्वा फकारन्तु तन्मन्त्रं दशधा जपेत् ॥” इति वर्णोद्धारतन्त्रम् ॥ * ॥ अस्य नामानि यथा, -- “फः सखी दुर्गिणी धूम्रा वामपार्श्वो जनार्द्दनः । जया पादः शिखा रौद्री फेत्कारः शाखिनी- प्रियः ॥ उमा विहङ्गमः कालः कुब्जिनीप्रियपावकौ । प्रलयाग्निर्नीलपादोऽक्षरः पशुपतिः शशी ॥ फुत्कारो यामिनी व्यक्ता पावनो मोहवर्द्धनः । निष्फलवागहङ्कारः प्रयागो ग्रामणीः फलम् ॥” इति नानातन्त्रशास्त्रम् ॥ (पद्यादौ अस्य प्रयोगेन भयसम्भावना । यदुक्तं वृत्तरत्नाकरटीकायाम् । “दोधः सौख्यं मुदं नः सुखभयमरणक्लेशदुःखं पवर्गः ॥”)
 
[[वर्गः: यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तःकल्पद्रुमः]]
 
फम्, क्ली, (फक्व असद्व्यवहारे + डः ।) रूक्षोक्तिः । फुत्कृतिः । निष्फलभाषणम् । इति मेदिनी । फे, १ ॥
 
[[वर्गः: यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तःकल्पद्रुमः]]
 
फः, पुं, यक्षसाधनम् । स्फानम् । झञ्झावातः । इति मेदिनी । फे, १ ॥ वर्द्धकः । जृम्भानिष्फारः । स्फुटः । फललाभः । इति विश्वः ॥ संज्ञाविशेषः । यथा । “हसोऽन्तः फः । हसो विरामश्च फसंज्ञः स्यात् ।” इति मुग्धबोधव्याकरणम् ॥
 
[[वर्गः: यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तःकल्पद्रुमः]]
"https://sa.wiktionary.org/wiki/फ" इत्यस्माद् प्रतिप्राप्तम्