"मतिः" इत्यस्य संस्करणे भेदः

(लघु) अर्थनिवेशः
(लघु) replace यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तः with यन्त्रोपारोपितकोशांशः-कल्पद्रुमः
पङ्क्तिः ६३:
मतिः, स्त्री, (मन्यतेऽनयेति । मन् + क्तिन् ।) बुद्धिः । इत्यमरः । १ । ५ । १ ॥ (यथा, देवी- भागवते । १ । १७ । २९ । “मतिस्तु द्विविधा लोके युक्तायुक्तेति सर्व्वथा ।”) इच्छा । स्मृतिः । इति मेदिनी । ते, ४३ ॥ आर्य्यम् । शाकभेदः । इत्यजयपालः ॥ * ॥ “विप्रेन्द्र ! का प्रशंसेयं जन्म ते ब्रह्ममानसे । यस्य यत्र कुले जन्म तन्मतिस्तादृशी भवेत् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १ अध्यायः ॥ मतिकरौषधम् । यथा, -- “पाठा द्वे जीरके कुष्ठमश्वगन्धाजमोदकम् । वचा त्रिकटुकञ्चैव लवणं चूर्णमुत्तमम् ॥ ब्राह्मीरसैर्भावितञ्च सर्पिर्मधुसमन्वितम् । सप्ताहं भक्षितं कुर्य्यान्मदैश्वर्य्यं मतिं पराम् ॥” इति गारुडे १९८ अध्यायः ॥
 
[[वर्गः: यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तःकल्पद्रुमः]]
"https://sa.wiktionary.org/wiki/मतिः" इत्यस्माद् प्रतिप्राप्तम्