"विरोध" इत्यस्य संस्करणे भेदः

अर्थनिवेशः
 
replace यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तः with यन्त्रोपारोपितकोशांशः-कल्पद्रुमः
पङ्क्तिः ८:
विरोधः, पुं, (वि + रुध + घञ् ।) शत्रुता । तत्- पर्य्यायः । वैरम् २ विद्वेषः ३ । इत्यमरः ॥ द्वेषः ४ द्वेषणम् ५ । इति शब्दरत्नावली ॥ अनुशयः ६ समुच्छ्रयः ७ । इति जटाधरः ॥ पर्य्यवस्था ८ विरोधनम् ९ । इति संकीर्णवर्गे अमरः ॥ (यथा, रघुः । ६ । ४६ । “नीपान्वयः पार्थिव एष यज्वा गुणैर्यमाश्रित्य परस्परेण । सिद्धाश्रमं शान्तमिवेत्य सत्त्वै- र्नैसर्गिकोऽप्युत्ससृजे विरोधः ॥”) विरोधकरणे दोषो यथा, -- “अथ पुत्त्रं रेणुका सा कृत्वा स्नेहात् स्ववक्षसि । उवाच किञ्चिद्वचनं परिणामसुखावहम् ॥ अविरोधो भवाब्धौ च सर्व्वमङ्गलमङ्गलम् । विरोधो नाशबीजञ्च सर्व्वोपद्रवकारणम् ॥ अकर्त्तव्यो विरोधश्च दारुणैः क्षत्त्रियैः सह । प्रतिज्ञा चैषा कर्त्तव्या मदीयं वचनं शृणु ॥” इति ब्रह्मवैवर्त्ते गणपतिखण्डे २९ अध्यायः ॥ अपि च । “न कुर्य्याद्बहुभिः सार्द्धं विरोधं बन्धुभिस्तथा । आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥” इति कौर्म्मे उपविभागे १५ अध्यायः ॥ न्यायमते साध्यव्यापकाभावप्रतियोगित्वम् । इति चिन्तामणिः ॥ साध्यासामानाधिकरण्यम् । इति दीधितिः ॥ * ॥ प्रभवादिषष्टिसंवत्सरान्त- र्गतत्रयस्त्रिंशवर्षम् । यथा, भविष्यपुराणे । भैरव उवाच । “विषमस्थं जगत् सर्व्वं विरोधे भयसंप्लवम् । विकारी सर्व्वतोऽपायो मम वाक्यन्तु नान्यथा ॥” इति ज्योतिस्तत्त्वम् ॥ अनैक्यः । विपरीतार्थः । यथा, -- “श्रुतिस्मृतिविरोधे तु श्रुतिरेव गरीयसी । अविरोधे सदा कार्य्यं स्मार्त्तं वैदिकवत् सता ॥” इति स्मृतिः ॥ (नाशः । यथा, महाभारते । ३ । ३०० । ३ । “यस्त्वं प्राणविरोधेन कीर्त्तिमिच्छसि शाश्वतीम् । सा ते प्राणान् समादाय गमिष्यति न संशयः ॥” नाटकोक्तप्रतिमुखाङ्गान्यतमः । यथा, साहित्य- दर्पणे । ६ । ३५१ । “विरोधश्च प्रतिमुखे तथा स्यात् पर्य्युपासनम् ॥” तल्लक्षणोदाहरणे यथा, तत्रैव । ३५९ । “विरोधो व्यसनप्राप्तिः । यथा, चण्डकौशिके राजा । नूनमसमीक्ष्यकारिणा मयान्धेनेव स्फुरच्छिखाकलापो ज्वलनः पद्भ्यां समा- क्रान्तः ॥” * ॥ अलङ्कारविशेषः । यथा, साहित्यदर्पणे । १० । ७१८ । “क्रियाक्रियाद्रव्याभ्यां यद्द्रव्यं द्रव्येण वा मिथः । विरुद्धमिव भाषेत विरोधोऽसौ दशाकृतिः ॥”)
 
[[वर्गः: यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तःकल्पद्रुमः]]
"https://sa.wiktionary.org/wiki/विरोध" इत्यस्माद् प्रतिप्राप्तम्