"अनुकम्पा" इत्यस्य संस्करणे भेदः

replace यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तः with यन्त्रोपारोपितकोशांशः-कल्पद्रुमः
अर्थनिवेशः
पङ्क्तिः ९:
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-कल्पद्रुमः]]
 
== अमरकोशः ==
{{फलकम्:यन्त्रशोधितकोशार्थः|कोशमूलम् = http://github.com/sanskrit-coders/stardict-sanskrit/tree/master/sa-head/amara-onto}}
 
अनुकम्पा स्त्री। <br><br> करुणरसः <br><br> समानार्थक:कारुण्य,करुणा,घृणा,कृपा,दया,अनुकम्पा,अनुक्रोश,बत,हन्त <br><br> 1।7।18।2।3 <br><br> उत्साहवर्धनो वीरः कारुण्यं करुणा घृणा। कृपा दयानुकम्पा स्यादनुक्रोशोऽप्यथो हसः॥ <br><br> पदार्थ-विभागः : , गुणः, मानसिकभावः
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-अमरकोशः]]
"https://sa.wiktionary.org/wiki/अनुकम्पा" इत्यस्माद् प्रतिप्राप्तम्