"उपाधि" इत्यस्य संस्करणे भेदः

replace = कोशोद्धरणम् यन्त्रोपारोपितम् = with = यन्त्रोपारोपितकोशांशः =
अर्थनिवेशः
पङ्क्तिः ९:
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-कल्पद्रुमः]]
 
== अमरकोशः ==
{{फलकम्:यन्त्रशोधितकोशार्थः|कोशमूलम् = http://github.com/sanskrit-coders/stardict-sanskrit/tree/master/sa-head/amara-onto}}
 
उपाधि पुं। <br><br> धर्मविचारः <br><br> समानार्थक:उपाधि,धर्मचिन्ता <br><br> 1।7।28।2।1 <br><br> कामोऽभिलाषस्तर्षश्च सोऽत्यर्थं लालसा द्वयोः। उपाधिर्ना धर्मचिन्ता पुंस्याधिर्मानसी व्यथा॥ <br><br> पदार्थ-विभागः : , गुणः, मानसिकभावः
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-अमरकोशः]]
"https://sa.wiktionary.org/wiki/उपाधि" इत्यस्माद् प्रतिप्राप्तम्