"नदी" इत्यस्य संस्करणे भेदः

(लघु) replace यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तः with यन्त्रोपारोपितकोशांशः-कल्पद्रुमः
(लघु) अर्थनिवेशः
पङ्क्तिः १:
 
 
== संस्कृतम् ==
Line ९३ ⟶ ९४:
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-कल्पद्रुमः]]
 
== अमरकोशः ==
{{फलकम्:यन्त्रशोधितकोशार्थः|कोशमूलम् = http://github.com/sanskrit-coders/stardict-sanskrit/tree/master/sa-head/amara-onto}}
 
नदी स्त्री। <br><br> नदी <br><br> समानार्थक:नदी,सरित्,तरङ्गिणी,शैवलिनी,तटिनी,ह्रादिनी,धुनी,स्रोतस्विनी,द्वीपवती,स्रवन्ती,निम्नगा,आपगा,कूलङ्कषा,निर्झरिणी,रोधोवक्रा,सरस्वती,भोगवती,सिन्धु,वाहिनी <br><br> 1।10।29।2।4 <br><br> खेयं तु परिखाधारस्त्वम्भसां यत्र धारणम्. स्यादालवालमावालमावापोऽथ नदी सरित्.। <br><br> : देवगङ्गा, नरकस्थ_नदी, गङ्गा, यमुना, नर्मदा, गौरीविवाहे_कन्यादानोदकाज्जातनदी, कार्तवीर्यावतारित_नदी, शतद्रुः, पापमोचिनी, नदविशेषः, कृत्रिमस्वल्पनदी, शरावती_नदी, वेत्रवती_नदी, चन्द्रभागा_नदी, सरस्वती_नदी, कावेरी_नदी, नदीसङ्गमः, नदीभेदः <br><br> पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-अमरकोशः]]
"https://sa.wiktionary.org/wiki/नदी" इत्यस्माद् प्रतिप्राप्तम्