"तरस" इत्यस्य संस्करणे भेदः

replace यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तः with यन्त्रोपारोपितकोशांशः-कल्पद्रुमः
अर्थनिवेशः
पङ्क्तिः ९:
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-कल्पद्रुमः]]
 
== अमरकोशः ==
{{फलकम्:यन्त्रशोधितकोशार्थः|कोशमूलम् = http://github.com/sanskrit-coders/stardict-sanskrit/tree/master/sa-head/amara-onto}}
 
तरस नपुं। <br><br> मांसम् <br><br> समानार्थक:पिशित,तरस,मांस,पलल,क्रव्य,आमिष,पल <br><br> 2।6।63।1।2 <br><br> पिशितं तरसं मांसं पललं क्रव्यमामिषम्. उत्ततप्तं शुष्कमांसं स्यात्तद्वल्लूरं त्रिलिङ्गकम्.। <br><br> वृत्तिवान् : मांसविक्रयजीविः <br><br> : शुष्कमांसम्, हृदयान्तर्गतमांसम् <br><br> पदार्थ-विभागः : अवयवः
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-अमरकोशः]]
"https://sa.wiktionary.org/wiki/तरस" इत्यस्माद् प्रतिप्राप्तम्