"उपाधि" इत्यस्य संस्करणे भेदः

अर्थनिवेशः
अर्थनिवेशः
पङ्क्तिः १४:
 
उपाधि पुं। <br><br> धर्मविचारः <br><br> समानार्थक:उपाधि,धर्मचिन्ता <br><br> 1।7।28।2।1 <br><br> कामोऽभिलाषस्तर्षश्च सोऽत्यर्थं लालसा द्वयोः। उपाधिर्ना धर्मचिन्ता पुंस्याधिर्मानसी व्यथा॥ <br><br> पदार्थ-विभागः : , गुणः, मानसिकभावः
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-अमरकोशः]]
 
उपाधि पुं। <br><br> कुटुम्बव्यापृतः <br><br> समानार्थक:कुटुम्बव्यापृत,अभ्यागारिक,उपाधि <br><br> 3।1।12।1।2 <br><br> स्यादभ्यागारिकस्तस्मिन्नुपाधिश्च पुमानयम्. वराङ्गरूपोपेतो यस्सिंहसंहननो हि सः॥ <br><br> पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-अमरकोशः]]
"https://sa.wiktionary.org/wiki/उपाधि" इत्यस्माद् प्रतिप्राप्तम्