"व" इत्यस्य संस्करणे भेदः

(लघु) replace यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तः with यन्त्रोपारोपितकोशांशः-कल्पद्रुमः
(लघु) अर्थनिवेशः
पङ्क्तिः ४६:
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-कल्पद्रुमः]]
 
== अमरकोशः ==
{{फलकम्:यन्त्रशोधितकोशार्थः|कोशमूलम् = http://github.com/sanskrit-coders/stardict-sanskrit/tree/master/sa-head/amara-onto}}
 
व अव्य। <br><br> साम्यम् <br><br> समानार्थक:व,वा,यथा,तथा,इव,एवम् <br><br> 3।4।9।1।1 <br><br> व वा यथा तथेवैवं साम्येऽहो ही च विस्मये। मौने तु तूष्णीं तूष्णीकां सद्यः सपदि तत्क्षणे॥ <br><br> पदार्थ-विभागः : , गुणः, मानसिकभावः
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-अमरकोशः]]
"https://sa.wiktionary.org/wiki/व" इत्यस्माद् प्रतिप्राप्तम्