"ई" इत्यस्य संस्करणे भेदः

replace = कोशोद्धरणम् यन्त्रोपारोपितम् = with = यन्त्रोपारोपितकोशांशः =
(re)add sanskritnlp.dictionary.BabylonDictionary@16c069df, sanskritnlp.dictionary.BabylonDictionary@2bec854f, sanskritnlp.dictionary.BabylonDictionary@31edaa7d, sanskritnlp.dictionary.BabylonDictionary@26adfd2d
पङ्क्तिः २९:
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-कल्पद्रुमः]]
 
== वाचस्पत्यम् ==
{{फलकम्:यन्त्रशोधितकोशार्थः|कोशमूलम् = http://www.sanskrit-lexicon.uni-koeln.de/scans/csldoc/contrib/index.html}}
 
'''ई'''¦ अव्य॰ ई क्विप्। <br><br>१ विषादे <br><br>२ दुःखभावनायाम् <br><br>३ क्रोधे<br><br>४ अनुकम्पायाम् <br><br>५ प्रत्यक्षे <br><br>६ सन्निधौ <br><br>७ संबोधने च। मेदिन्यामयं सान्ततया पठितः। पृषो॰ साधुः।
 
'''ई'''¦ स्त्री अस्य विष्णोः पत्नो ङीष्। लक्ष्म्याम्।
 
'''ई'''¦ कान्तौ (इच्छायाम्) गतौ व्याप्तौ क्षेपे भोजने सक॰ गर्भ-ग्रहणे अक॰ अदादि अनिट् पर॰। एति ईतःइयन्ति। ऐत्। ऐषीत्। इयाय इयतुः। एता एष्यतिऐष्यत्। <br>“ईतः। अस्यात्मनेपदित्वमपि <br>“न हि तरणि-रुदीते” दिक्पराधीनवृत्तिः” कविक॰ टी॰ दुर्गा॰।
 
'''ई'''¦ याचने द्विक्र॰ आत्मने॰ अदादि अनिट् निरु॰। ईते इयीत ईताम्। ऐत। ऐष्ट। इये। <br>“आ वोदेवासईमहे वामं प्रत्यध्वरे” यजु॰ <br><br>४ , <br><br>५ । <br>“अजस्रं घर्ममी-महे” यजु॰ <br><br>२६ , <br><br>६ ।
 
'''ई'''¦ गतौ दिवा॰ सक॰ अनिट् आत्म॰। ईयते ऐष्ट। ईतः <br>“पद्मैरन्वीतबधूमुखद्युतः” माघः। ईङ्--गतौ मल्लि॰।
 
'''ई'''¦ <br>“ईर्मूर्त्तिः स्त्री महामाया लोलाक्षी वामलोचनम्। गो-विन्दः शेखरः पुष्टिः सुभद्रा रत्नसंज्ञकः। विष्णुर्लक्ष्मी-र्महेशश्च वह्निशुद्ध्वःपरापरः। कालोत्तरी भेरुरण्डा रतिश्चपाण्डुवर्द्धनः। शिवोत्तमः शिवा तुष्टिश्चतुर्थी विन्दुमा-लिनी। वैष्णवी वल्लवी जिह्वा कामकला सनादिका। पावकः कोटरः कीर्त्तिर्मोहिनी कालकारिका। कुचद्वन्द्वंतर्ज्जनीशो शात्तिस्त्रिपुरसुन्दरी।
 
'''ई'''¦ <br>“ईकारं परमेशानि स्वयं परमकुण्डलीम्। ब्रह्मावष्णु-मयं वर्णं तथा रुद्रमयंसदा। पञ्चदेवमयंवर्णं पीतविद्युल्लताकृतिम्। चतुर्ज्ञानमयं वर्णं पञ्चप्राणमयंसदा”। [Page1599-a+ 35]
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-वाचस्पत्यम्]]
 
== शब्दसागरः ==
{{फलकम्:यन्त्रशोधितकोशार्थः|कोशमूलम् = http://www.sanskrit-lexicon.uni-koeln.de/scans/csldoc/contrib/index.html}}
 
ई¦ The fourth letter of the alphabet, corresponding to I long, having the sound of ee in feel, and distinguished by an accent from the former, as i<br>4.
 
ई¦ m. (ईः) A name of KANDARPA. f. (ईः) A name of LAKSHMI. ind. An interjection of, <br>1. Pain. <br>2. Anger. <br>3. Consciousness or percep- tion. <br>4. Consideration. <br>5. Compassion.
 
ई¦ r. 2nd cl. (एति) <br>1. To go. <br>2. To pervade. <br>3. To conceive or become pregnant. <br>4. To desire. <br>5. To throw or direct. <br>6. To eat. This root is not generally admitted, though it occurs in composition, as with उत् (उदीते) To appear. r. 4th cl. (ङ) ईङ् (ईयते) To go.
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-शब्दसागरः]]
 
== Apte ==
{{फलकम्:यन्त्रशोधितकोशार्थः|कोशमूलम् = http://www.sanskrit-lexicon.uni-koeln.de/scans/csldoc/contrib/index.html}}
 
ई [ī], I. 4 Ā. (ईयते) To go. -II. 2 P.
 
To go.
 
To shine.
 
To pervade.
 
To desire, wish.
 
To throw.
 
To eat.
 
To beg (Ā).
 
To become pregnant.
 
ईः [īḥ], (m.) N. of Kāmadeva, Cupid. f. N. of Lakṣmī. ind. An interjection of (1) dejection; (2) pain; (3) sorrow; (4) anger; (5) compassion; (6) perception or consciousness; (7) calling; cf. also ईरीश्वरो भवेच्छत्रुः पुरुषः करुणो$रुणः । अप्रजाः सुप्रजाः शङ्कुर्मुकुरो नकुलो$कुलः ॥ Ek.
 
ईम् [īm], ind. [ई-बा˚ मुच्] Ved.
 
A particle of affirmation or restriction; usually after short words at the beginning of a sentence, after यत्, relative pronouns prepositions and particles like उत, अथ &c.; प्र यदीमुवाचेति Bṛi. Up.2.5.16.
 
Now.
 
This, here (एनम्).
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-Apte]]
 
== Monier-Williams ==
{{फलकम्:यन्त्रशोधितकोशार्थः|कोशमूलम् = http://www.sanskrit-lexicon.uni-koeln.de/scans/csldoc/contrib/index.html}}
 
ई the fourth letter of the alphabet , corresponding to इlong , and having the sound ofeeinfeel.
 
ई m. N. of कन्दर्प, the god of love L.
 
ई f. ( ईor ईस्)N. of लक्ष्मीL. ([also in MBh. xiii 1220 , according to Ni1lak. (who reads पुण्यचञ्चुर् ई)]).
 
ई ind. an interjection of pain or anger
 
ई ind. a particle implying consciousness or perception , consideration , compassion.
 
ई for इ. See. 5. इ.
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-Monier-Williams]]
"https://sa.wiktionary.org/wiki/ई" इत्यस्माद् प्रतिप्राप्तम्