"वैर" इत्यस्य संस्करणे भेदः

अर्थनिवेशः
(re)add sanskritnlp.dictionary.BabylonDictionary@16c069df, sanskritnlp.dictionary.BabylonDictionary@2bec854f, sanskritnlp.dictionary.BabylonDictionary@31edaa7d, sanskritnlp.dictionary.BabylonDictionary@26adfd2d
पङ्क्तिः १६:
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-अमरकोशः]]
 
== वाचस्पत्यम् ==
{{फलकम्:यन्त्रशोधितकोशार्थः|कोशमूलम् = http://www.sanskrit-lexicon.uni-koeln.de/scans/csldoc/contrib/index.html}}
 
'''वैर'''¦ न॰ वीरस्य भावः अण्। विरोधे विद्वेषे अमरः। <br>“वैरं पञ्चसमुत्थानं मुनिभिः परिकीर्त्तितम्। स्त्रोकृतंवास्तुजं वाग्ज ससापत्नापराधजम्”। तत्र स्त्रोकृतकृष्णचेदिपयोः। वास्तुजं कुरुपाण्डवयोः। वाग्जंद्रोणद्रुपदयोः। सापत्नं नैसगिकमहिनकुलयोः। अप-राधजं पूजनीब्रह्मदत्तयोः।
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-वाचस्पत्यम्]]
 
== शब्दसागरः ==
{{फलकम्:यन्त्रशोधितकोशार्थः|कोशमूलम् = http://www.sanskrit-lexicon.uni-koeln.de/scans/csldoc/contrib/index.html}}
 
वैर¦ n. (-रं) <br>1. Enmity, hostility. <br>2. Heroism, prowess. E. वीर a warrior, aff. अण् |
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-शब्दसागरः]]
 
== Apte ==
{{फलकम्:यन्त्रशोधितकोशार्थः|कोशमूलम् = http://www.sanskrit-lexicon.uni-koeln.de/scans/csldoc/contrib/index.html}}
 
वैरम् [vairam], [वीरस्य भावः अण्]
 
Hostility, enmity, animosity, spite, grudge, opposition, quarrel; दानेन वैराण्यपि यान्ति नाशम् Subhāṣ.; अज्ञातहृदयेष्वेवं वैरीभवति सौहृदम् Ś.5. 24 'turns into enmity'; विधाय वैरं सामर्षे नरो$रौ य उदासते । प्रक्षिप्योदर्चिषं कक्षे शेरते ते$भिमारुतम् Śi.2.42.
 
Hatred, revenge.
 
Heroism, prowess.
 
A hostile host; यदा हि पूर्वं निकृतो निकृन्तेद्वैरं सपुष्पं सफलं विदित्वा Mb.3.34.2-Comp. -अनुबन्धः commencement of hostilities. -अनु- बन्धिन् a. leading to enmity. (-m.
 
the heating solar ray.
 
N. of Viṣṇu. -आतङ्कः the Arjuna tree.-आनृण्यम्, -उद्धारः, -निर्यातनम्, -प्रतिक्रिया, -प्रतीकारः, -यातना, -शुद्धिः f., -साधनम् requital of enmity, taking revenge, retaliation. -करः, -कारः, -कृत् m. an enemy. -भावः hostile attitude. -रक्षिन् a. guarding against hostilities. -व्रतम् a vow of enmity.
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-Apte]]
 
== Monier-Williams ==
{{फलकम्:यन्त्रशोधितकोशार्थः|कोशमूलम् = http://www.sanskrit-lexicon.uni-koeln.de/scans/csldoc/contrib/index.html}}
 
वैर mfn. (fr. वीर)hostile , inimical , revengeful AV.
 
वैर n. (exceptionally m. [?] ifc. f( आ). )enmity , hostility , animosity , grudge , quarrel or feud with( instr. with or without सह, or सा-र्धम्, or comp. ; often pl. ) AV. Pan5cavBr. MBh. etc.
 
वैर n. heroism , prowess W.
 
वैर n. a hostile host S3is3.
 
वैर n. money paid as a fine for manslaughter Ta1n2d2yaBr.
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-Monier-Williams]]
"https://sa.wiktionary.org/wiki/वैर" इत्यस्माद् प्रतिप्राप्तम्