"ई" इत्यस्य संस्करणे भेदः

अर्थनिवेशः
अर्थनिवेशः
पङ्क्तिः ११:
 
ई, ल, कान्तौ । गतौ । व्याप्तौ । क्षेपे । प्रजने । खादने । इति कविकल्पद्रुमः ॥ (अदां-परं-सकं- अकं च-अनिट् ।) कान्तिरिच्छा । प्रजनो गर्भ ग्रहणं इत्यर्थः । ल एति गौः गर्भं गृह्णाति इत्यर्थः । “न हि तरणिरुदीते दिक् पराधीनवृत्तिः” । इति गणकृता नित्यत्वादात्मनेपद । धातुरयं कै- श्चिन्न मन्यते । इति दुर्गादासः ॥
 
[[वर्गः: यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तः]]
 
ई, ङ य, गतौ । इति कविकल्पद्रुमः ॥ (दिवां-आत्मं- सकं -अनिट् ।) ङ य ईयते । इति दुर्गादासः ॥
 
[[वर्गः: यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तः]]
"https://sa.wiktionary.org/wiki/ई" इत्यस्माद् प्रतिप्राप्तम्