"ई" इत्यस्य संस्करणे भेदः

अर्थनिवेशः
अर्थनिवेशः
पङ्क्तिः १५:
 
ई, ङ य, गतौ । इति कविकल्पद्रुमः ॥ (दिवां-आत्मं- सकं -अनिट् ।) ङ य ईयते । इति दुर्गादासः ॥
 
[[वर्गः: यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तः]]
 
ई, व्य विषादः । अनुकम्पा । इति मेदिनी ॥ क्रोधः । दुःखभावनं । प्रत्यक्षं । सन्निधिः । इति हेम- चन्द्रः ॥ (सम्बोधनम् ।)
 
[[वर्गः: यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तः]]
"https://sa.wiktionary.org/wiki/ई" इत्यस्माद् प्रतिप्राप्तम्