"उ" इत्यस्य संस्करणे भेदः

(लघु) अर्थनिवेशः
(लघु) अर्थनिवेशः
पङ्क्तिः २९:
 
उ, ङ, शब्दे । इति कविकल्पद्रमः ॥ (भ्वादिं-आत्मं अकं-अनिट् ।) ङ अवते गौः । इति दुर्गादासः ॥
 
[[वर्गः: यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तः]]
 
उ, व्य, (उ शब्टे + क्विप् + तुक् न ।) सम्बोधनम् । रीषोक्तिः । अनुकम्पा । नियोगः । पदपूरणं । पादपूरणं । इति मेदिनी ॥ प्रश्नः । अङ्गीकारः । इति हेमचन्द्रः ॥ इदमेव उङ् इति ख्यातं ॥ (“उमेति मात्रा तपसो निषिद्धा, पश्चादुमाख्यां सुमुखी जगाम” ॥ इति कुमारे । १ । २६ ॥)
 
[[वर्गः: यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तः]]
"https://sa.wiktionary.org/wiki/उ" इत्यस्माद् प्रतिप्राप्तम्