"block" इत्यस्य संस्करणे भेदः

(लघु) बॉट: af, ang, ast, az, bg, bn, br, bs, co, cs, csb, da, eo, fj, fy, ga, gn, gu, he, hi, hr, hsb, ia, id, is, km, ks, la, lb, li, lo, mr, ms, nds, ne, oc, or, pa, ro, scn, sd, sh, sk, sl, sq, sr, st, sw, tk, tt, ur, vo, zh-min-nan हटा रह...
(लघु) (re)add sanskritnlp.dictionary.BabylonDictionary@51bd8b5c
पङ्क्तिः १:
 
== आङ्ग्लपदम् ==
{{pronunciation-audio-us}}
Line ६ ⟶ ७:
* अवरॊधः
*
 
== व्याकरणांशः ==
पुंल्लिङ्गम् [Masculine ]
 
== उदाहरणवाक्यम् ==
* मम गृहं कॊरमङ्गलॆ चतुर्थॆ विभागॆ अस्ति ।
Line ७३ ⟶ ७६:
[[wa:block]]
[[zh:block]]
 
= यन्त्रोपारोपितकोशांशः =
 
== आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य ==
{{फलकम्:यन्त्रशोधितकोशार्थः|कोशमूलम् = http://github.com/sanskrit-coders/stardict-sanskrit/tree/master/en-head/computer-shrIkAnta}}
 
-n : खण्ड: । (१) अयस्चुम्बकीयवृत्तके, पट्टे वा स्थितस्य दत्तांशस्य अथवा स्मृते: एकांश: । (२) शब्दसंसाधने, खण्डकार्यार्थं अङ्कित: पाठ्यस्य कश्चन भाग: । (1) A unit of data or memory, often, but not exclusively, on a magnetic disk or magnetic tape. (2) In word processing, a portion of text that one marks for performing a block operation
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य]]
"https://sa.wiktionary.org/wiki/block" इत्यस्माद् प्रतिप्राप्तम्