"अनुकम्पा" इत्यस्य संस्करणे भेदः

(लघु) बॉट: hi:अनुकम्पा, pl:अनुकम्पा जोड़ रहा है
(लघु) removing interwiki - replaced by cognate; ऊपरी परिवर्तन
 
पङ्क्तिः ५:
 
अनुकम्पा, स्त्री, (अनु + कम्प् + भावे अः, स्त्रियां टाप् ।) दया । कृपा । इत्यमरः ॥ (“भूतानुकम्पा तव चेदियं गौरेका भवेत् स्वस्तिमती त्वदन्ते” । इति रघुवंशे ।)
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-कल्पद्रुमः]]
 
== अमरकोशः ==
{{फलकम्:यन्त्रशोधितकोशार्थः|कोशमूलम् = http://github.com/sanskrit-coders/stardict-sanskrit/tree/master/sa-head/amara-onto}}
 
अनुकम्पा स्त्री। <br><br> करुणरसः <br><br> समानार्थक:कारुण्य,करुणा,घृणा,कृपा,दया,अनुकम्पा,अनुक्रोश,बत,हन्त <br><br> 1।7।18।2।3 <br><br> उत्साहवर्धनो वीरः कारुण्यं करुणा घृणा। कृपा दयानुकम्पा स्यादनुक्रोशोऽप्यथो हसः॥ <br><br> पदार्थ-विभागः : , गुणः, मानसिकभावः
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-अमरकोशः]]
 
== वाचस्पत्यम् ==
Line १९ ⟶ १५:
 
'''अनुकम्पा'''¦ स्त्री अनु + कम्प--अङ्। दयायाम्, दयया हिदुःखहेतुकान्यकम्पं दृष्ट्वा तत्सदृशकम्पकरणात् दयाया-स्तथात्वम् अतएवानुकम्पधातोरनुरोदनवत् सकर्म्मकत्वम्। दया च परदुःखप्रहरणेच्छा अनुपूर्ब्बककम्पतेस्तदर्थ-परत्वमित्येके धात्वर्थगृहीतकर्म्मकत्वेन तत्राकर्म्मकत्वमितिभेदः। <br>“तेषामेवानुकम्पार्थं प्रदेयं प्रीतिपूर्व्वकमिति” स्मृतिः। <br>“भूतानुकम्पा तव चेदियं गौरिति” रघुः। किञ्चिच्चलने च।
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-वाचस्पत्यम्]]
 
== शब्दसागरः ==
Line २६ ⟶ २०:
 
अनुकम्पा¦ f. (-म्पा) Tenderness, compassion. E. अनु before कपि to tremble, and affix अच्, and टाप्।
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-शब्दसागरः]]
 
== Apte ==
Line ३३ ⟶ २५:
 
अनुकम्पा [anukampā], [कम्प्-अङ्] Compassion, commiseration, pity; with gen.; तेषामेवानुकम्पार्थम् Bg.1.11; or with loc.; भक्त्या गुरौ मय्यनुकम्पया च R.2.63; or in comp.; भूतानुकम्पा तव चेत् R.2.48; अनुकम्पायां कन् P.V.3.76.
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-Apte]]
 
== Monier-Williams ==
Line ४१ ⟶ ३१:
अनुकम्पा/ अनु-कम्पा f. id.
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-Monier-Williamsकल्पद्रुमः]]
[[वर्गः: यन्त्रोपारोपितकोशांशः-कल्पद्रुमःअमरकोशः]]
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-वाचस्पत्यम्]]
[[hi:अनुकम्पा]]
[[वर्गः: यन्त्रोपारोपितकोशांशः-शब्दसागरः]]
[[pl:अनुकम्पा]]
[[वर्गः: यन्त्रोपारोपितकोशांशः-अमरकोशःApte]]
[[वर्गः: यन्त्रोपारोपितकोशांशः-ApteMonier-Williams]]
"https://sa.wiktionary.org/wiki/अनुकम्पा" इत्यस्माद् प्रतिप्राप्तम्