"आरम्भ" इत्यस्य संस्करणे भेदः

(लघु) बॉट: en, hi, mg, ne, pl जोड़ रहा है
(लघु) removing interwiki - replaced by cognate; ऊपरी परिवर्तन
 
पङ्क्तिः ४:
{{फलकम्:यन्त्रशोधितकोशार्थः|कोशमूलम् = http://www.sanskrit-lexicon.uni-koeln.de/scans/csldoc/contrib/index.html}}
 
आरम्भः, पुं, (आङ् + रभि + घञ् ।) प्रथमकृतिः । तत्पर्य्यायः । प्रक्रमः १ उपक्रमः २ अभ्यादानं ३ उदॄतः ४ आरम्भः ५ । इत्यमरः ॥ अभ्यादानादि- त्रयमारम्भमात्रे । प्रक्रमादिपञ्च आरम्भमात्रे इत्येके ॥ केचित्तु प्रक्रमादिद्वयं प्रथमारम्भे ॥ अभ्यादानादित्रयं आरम्भमात्रे । इति बहुभिरुक्त- मपि न साधु यतः प्रथमकृतिरेव आरम्भः तत्पूर्ब्ब- द्वयं आरम्भे शेषत्रयं आरब्धे इत्याहुः । इति मरतः ॥ त्वरा । उद्यमः । बधः । दर्पः । इति मेदिनी ॥ प्रन्तावना । इति त्रिकाण्डशेषः ॥ आद्यकृतिः । यथा, -- “मीनादिस्थो रविर्येषामारम्भप्रथमक्षणे । भबेत्तेऽब्दे चान्द्रमासाश्चैत्राद्या द्वादश स्मृताः” ॥ आरम्भप्रथमक्षणे आद्यकृत्याद्यसमये । इति मल- सामतत्त्वम् ॥ पारिभाषिकारम्भो यथा, -- “आरम्भो वरणं यज्ञे सङ्कल्पो व्रतजापयोः । नान्दीश्राद्धं विवाहादौ श्राद्धे पाकपरिष्क्रिया” ॥ इति तिथ्यादितत्त्वम् ॥ (यथा मेघदूते । ३७ । -- “मृत्यारम्भे हर पशुपतेरार्द्रनागाजिनेच्छाम्” । साहित्यदर्पणे । प्रमथपरिच्छेदे । “ग्रन्थारम्भे निर्विघ्नेन प्रारिप्सितपरिसमाप्ति- कामः” । रघुवंशे । १ । १५ । “आगमैः सदृशारम्भ आरम्भसदृशोदयः” ।)
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-कल्पद्रुमः]]
 
== अमरकोशः ==
{{फलकम्:यन्त्रशोधितकोशार्थः|कोशमूलम् = http://github.com/sanskrit-coders/stardict-sanskrit/tree/master/sa-head/amara-onto}}
 
आरम्भ पुं। <br><br> आरम्भः <br><br> समानार्थक:प्रक्रम,उपक्रम,अभ्यादान,उद्धात,आरम्भ,क्रिया,अथो,अथ <br><br> 3।2।26।2।3 <br><br> प्रत्युत्क्रमः प्रयोगार्थः प्रक्रमः स्यादुपक्रमः। स्यादभ्यादानमुद्धात आरम्भः सम्भ्रमस्त्वरा॥ <br><br> पदार्थ-विभागः : , क्रिया
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-अमरकोशः]]
 
== वाचस्पत्यम् ==
Line १९ ⟶ १५:
 
'''आरम्भ'''¦ पु॰ आ + रभ घञ् मुम्। <br><br>१ उद्यमे <br><br>२ त्वरायां स्वार्थं परार्थंवा <br><br>३ गृहादिसम्पादनव्यापारे <br><br>४ उपक्रमे प्रथमकृतौ <br><br>५ प्र-स्तावने <br><br>६ बधे <br><br>७ दर्पे च। <br>“अनारम्भेऽपि प्ररगृहसुखीसर्पवत्” सा॰ सू॰ <br>“आरम्भे कर्मणां विप्र! पुण्डरीकंस्मरेद्धरिम्” स्मृतिः <br>“न कर्मणामनारम्भात् नैष्कर्म्यं पुरु-षोऽश्नुते” गीता <br>“मीनादिस्थोरविर्येषामारम्भः प्रथमक्षणे। इति म॰ त॰ व्यासः <br>“अयथाबलमारम्भः” माघः। <br>“आगमैः सदृशारम्भा आरम्भसदृशोदयः” इतिरघुः क्रियाकूटात्मकपाकादिक्रियाणां प्राथमिक-व्यापारोपक्रमआरम्भः। श्रौतस्मार्त्तकर्म्मविशेषे अङ्ग-विशेषारम्भेऽपि प्रकृतकर्म्मारम्भस्तेन आरब्धत्वान्न सूत-कादेः प्रतिबन्धकत्वम्। यथा <br>“आरम्भोवरणं यज्ञेसंकल्पोव्रतजप्ययोः। नान्दीश्राद्धं विवाहादौ श्राद्धे पाक-परिष्क्रिया। तथा निमन्त्रणं श्राद्धे आरम्भः स्यादितिश्रुतिः आरब्धे सूतकं नस्यादिति” ति॰ त॰ विष्णुः। द्रव्याणांद्रव्यान्तरेण गुणानां गुणान्तरेणोत्पादते वैशेषिकोक्ते<br><br>८ व्यापारे <br>“द्रव्यारम्भश्चतुर्षु स्यात्” भाषा॰ कर्मणि घञ्। <br><br>९ आरभ्यमाणे <br>“फलानुमेयाः प्रारम्भाः संस्काराः प्राक्तनाइव” रघुः। <br>“चित्रार्पितारम्भैवावतस्थे” कुमा॰। [Page0797-b+ 38]
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-वाचस्पत्यम्]]
 
== शब्दसागरः ==
Line २६ ⟶ २०:
 
आरम्भ¦ m. (-म्भः) <br>1. A beginning, a thing begun. <br>2. Haste, speed. <br>3. Effort, exertion. <br>4. Pride. <br>5. Killing, slaughter. <br>6. An introduction, a prologue, &c. E. आङ् before रभि to commence, घञ् aff.
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-शब्दसागरः]]
 
== Apte ==
Line ५३ ⟶ ४५:
 
The first movement or activity on the part of man; आरम्भो हि प्रथमः पदार्थः स्यात् । प्रथमं वा पुरुषस्य प्रवर्तनम् । (= प्रथमप्रवर्तन- मारम्भः औदासीन्याद् व्यावृत्तिः पुरुषस्य व्यापृतता) ŚB. on MS. 1.14. -Comp. -भाव्यत्वम् The fact of being produced through activity; कर्मणि आरम्भभाव्यत्वात् कृषिवत् प्रत्यारम्भं फलानि स्युः । MS.11.1.2. -रुचि a. Enjoying new undertakings. आरम्भरुचिता$धैर्यमसत्कार्यपरिग्रहः । Ms.12.32.
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-Apte]]
 
== Monier-Williams ==
Line ७५ ⟶ ६५:
आरम्भ/ आ-रम्भ m. killing , slaughter (erroneous for आलम्भSee. Zachariae , Beitrge , p.20 , l. 9) L.
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-Monier-Williamsकल्पद्रुमः]]
[[वर्गः: यन्त्रोपारोपितकोशांशः-कल्पद्रुमःअमरकोशः]]
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-वाचस्पत्यम्]]
[[en:आरम्भ]]
[[वर्गः: यन्त्रोपारोपितकोशांशः-शब्दसागरः]]
[[hi:आरम्भ]]
[[वर्गः: यन्त्रोपारोपितकोशांशः-अमरकोशःApte]]
[[mg:आरम्भ]]
[[वर्गः: यन्त्रोपारोपितकोशांशः-ApteMonier-Williams]]
[[ne:आरम्भ]]
[[pl:आरम्भ]]
"https://sa.wiktionary.org/wiki/आरम्भ" इत्यस्माद् प्रतिप्राप्तम्