"उ" इत्यस्य संस्करणे भेदः

(लघु) (re)add sanskritnlp.dictionary.BabylonDictionary@dc9876b
(लघु) removing interwiki - replaced by cognate; ऊपरी परिवर्तन
पङ्क्तिः २:
* [[उत्प्रेक्षा]]
* [[उपमा]]
* [[उपमेयोपमा]]
* [[उल्लेख:]]
वर्ग: [[काव्यालङ्कारकोश:]]
 
 
[[ca:उ]]
 
[[en:उ]]
 
[[fr:उ]]
 
[[hi:उ]]
 
[[hu:उ]]
 
[[ja:उ]]
 
[[ne:उ]]
 
[[nl:उ]]
 
[[nn:उ]]
 
[[ta:उ]]
 
[[zh:उ]]
 
= यन्त्रोपारोपितकोशांशः =
पङ्क्तिः २४:
{{फलकम्:यन्त्रशोधितकोशार्थः|कोशमूलम् = http://www.sanskrit-lexicon.uni-koeln.de/scans/csldoc/contrib/index.html}}
 
उ, उकारः । पञ्चमस्वरवर्णः । अस्योच्चारणं आष्ठः । (यथा, शिक्षाग्रन्थे । “कण्ठ्या वहाविचुयशास्तालव्या ओष्ठजावुपू” । तथा च मुग्धबोधे । “उत्रयं पफबभमवा ओ औष्ठ्याः” ।) स च ह्रस्वो दीर्घः प्लुतश्च भवति । (एवं त्रिधापि प्रत्येकं उदात्तानुदात्तस्वरितभेदेन नवमसङ्ख्यकः पुनः प्रत्येकं अनुनासिकाननुनासिकभेदात् अष्टा- दशविध एव भवति । अस्य ध्यानमाह ।) “उकारं परमेशानि अधःकुण्डलिनी स्वयम् । पीतचम्पकसङ्काशं पञ्चदेवमयं सदा ॥ पञ्चप्राणमयं देवि चतुर्व्वर्गप्रदायकम्” । इति कामधेनुतन्त्रम् ॥ (वङ्गीयभाषायां) अस्य लेखनप्रकारोयथा, -- “ऊर्द्ध्वाधो मध्यतः कुब्जा रेखा वामगता शुभा । तिष्ठन्ति वायुवह्नीन्द्राः शक्तिर्मात्रा परा स्मृता” ॥ इति वर्णोद्धारतन्त्रम् ॥ अस्य नामान्तराणि यथा, -- “उः शङ्करो वर्त्तुलाक्षी भूतः कल्याणवाचकः । अमरेशो दक्षकर्णः षड्वक्त्रो मोहनः शिवः ॥ उग्रः प्रभुर्धृतिर्विष्णुर्विश्वकर्म्मा महेश्वरः । शत्रुघ्नश्चटिका पुष्टिः पञ्चमी वह्निवासिनी ॥ कामघ्नः कामना चेशो मोहिनी विघ्नहृन्मही । उढसूः कुटिला श्रोत्रं पारद्वीपो वृषो हरः” ॥ इति तन्त्रोक्तवर्णाभिधानम् ॥ (मातृकान्यासेऽस्य दक्षिणकर्णे स्थानम् । यदुक्तं मातृकान्यासमन्त्रे “उं नमो दक्षिणकर्णे ऊं नमो वामकर्णे” ।)
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-कल्पद्रुमः]]
 
उ, ङ, शब्दे । इति कविकल्पद्रमः ॥ (भ्वादिं-आत्मं अकं-अनिट् ।) ङ अवते गौः । इति दुर्गादासः ॥
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-कल्पद्रुमः]]
 
उ, व्य, (उ शब्टे + क्विप् + तुक् न ।) सम्बोधनम् । रीषोक्तिः । अनुकम्पा । नियोगः । पदपूरणं । पादपूरणं । इति मेदिनी ॥ प्रश्नः । अङ्गीकारः । इति हेमचन्द्रः ॥ इदमेव उङ् इति ख्यातं ॥ (“उमेति मात्रा तपसो निषिद्धा, पश्चादुमाख्यां सुमुखी जगाम” ॥ इति कुमारे । १ । २६ ॥)
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-कल्पद्रुमः]]
 
उः, पुं, (अतति विश्वमयत्वात् सर्व्वं व्याप्नोतीति । अत् + डु ।) शिवः । इति त्रिकाण्डशेषः ॥ (“अकारो विष्णुरुद्दिष्ट उकारस्तु महेश्वरः । मकारेणोच्यते ब्रह्मा प्रणवेन त्रयो मताः” ॥ इति पुराणे ।) ब्रह्मा । इति कश्चिदेकाक्षरकोषः ॥
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-कल्पद्रुमः]]
 
उम्, व्य, (उङ् शब्दे + डुम् ।) रोषः । अङ्गीकारः । प्रश्नः । इति मेदिनी ॥ क्रोधवर्जितः । इति शब्द- रत्नावली ॥
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-कल्पद्रुमः]]
 
== अमरकोशः ==
{{फलकम्:यन्त्रशोधितकोशार्थः|कोशमूलम् = http://github.com/sanskrit-coders/stardict-sanskrit/tree/master/sa-head/amara-onto}}
 
उ अव्य। <br><br> रुषोक्तिः <br><br> समानार्थक:उ <br><br> 3।4।18।1।2 <br><br> अस्ति सत्वे रुषोक्तावु ऊं प्रश्नेऽनुनये त्वयि। हुं तर्के स्यादुषा रात्रेरवसाने नमो नतौ॥ <br><br> पदार्थ-विभागः : , गुणः, शब्दः
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-अमरकोशः]]
 
== वाचस्पत्यम् ==
Line ६१ ⟶ ४९:
 
'''उ'''¦ <br>“उकारं परमेशानि! अधःकुण्डलिनीं स्वयम्। पीतचम्पक-सङ्काशं पञ्चदेवमयंसदा। पञ्चप्राणमयं देवि! चतु-र्वर्गप्रदायकम्।
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-वाचस्पत्यम्]]
 
== शब्दसागरः ==
Line ७२ ⟶ ५८:
 
उ¦ ind. An interjection, <br>1. of assent; <br>2. of calling; <br>3. of compas- sion; <br>4. anger; and <br>5. of command. <br>6. An expletive. m. (-उः) <br>1. A name of SIVA. <br>2. Of BRAHMA.
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-शब्दसागरः]]
 
== Apte ==
Line ८४ ⟶ ६८:
To roar, bellow (as a bull &c.). -II 5 P. (उनोति) Ved. To ask, demand.
 
उ [u] उं [u] कुणः [kuṇḥ], (उं) कुणः A bug.
 
उ [u] ऊ [ū] हापोहः [hāpōhḥ], (ऊ) हापोहः An additional moulding; तस्मात्तु शिल्पिभिः प्राज्ञैरूहापोहान् न योजयेत् (Mānasāra 7.268-9)
 
उः [uḥ], 1 N. of Śiva, the second of the three syllables in ओम्; see अ.
Line ९९ ⟶ ८३:
 
उम् [um], ind. An interjection of (1) anger; (2) interrogation; (3) promise or assent; (4) cordiality or pacification.
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-Apte]]
 
== Monier-Williams ==
Line १२८ ⟶ ११०:
 
उ m. also of ब्रह्मन्L.
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-Monier-Williams]]
 
== Purana Encyclopedia ==
{{फलकम्:यन्त्रशोधितकोशार्थः|कोशमूलम् = http://www.sanskrit-lexicon.uni-koeln.de/scans/csldoc/contrib/index.html}}
 
<br> ugrāṇām astrāṇi ........................ p160<br> uccaiḥśravas .............................. p5<br> ucchikha ...................................... p5<br> ujjayanta .................................... p297<br> ujjānaka^1 .................................. p297<br> ujjānaka^2 .................................. p297<br> ujjānaka^3 .................................. p297<br> uḍra .............................................. p634<br> uḍra .............................................. p643<br> utkala .......................................... p634<br> utkocaka ...................................... p298<br> uttaṅkāśrama .............................. p516<br> uttama .......................................... p634<br> uttamauja .................................... p634<br> uttara proṣṭhapada .................. p232<br> uttara .......................................... p634<br> uttarakuru .................................. p635<br> uttarajyotika ............................ p516<br> uttaramānasa .............................. p298<br> uttarā phālgunī ........................ p232<br> uttarā bhādrapadā .................... p232<br> uttarāpatha ................................ p638<br> uttarāyaṇa .................................. p232<br> uttarāṣāḍhā ................................ p234<br> utpalāvata .................................. p298<br> utpalāvatī .................................. p298<br> utpalāvana .................................. p298<br> utpalinī ...................................... p298<br> utsa .............................................. p638<br> utsavasaṁketa ............................ p639<br> udapāna^1 .................................... p298<br> udapāna^2 .................................... p298<br> udapāna^3 .................................... p299<br> udaya ............................................ p299<br> udayendu ...................................... p516<br> udīcya .......................................... p639<br> udīcyabhoja ................................ p639<br> udgāyana ...................................... p234<br> udbhrānta .................................... p94<br> udyant .......................................... p300<br> udyoga .......................................... p173<br> udyogaparvan^1 .......................... p173<br> udyogaparvan^2 .......................... p173<br> udrapāraga .................................. p6<br> udvaha .......................................... p935<br> unnatyaka .................................... p640<br> upakīcaka .................................... p640<br> upajalā ........................................ p300<br> upatakṣaka .................................. p6<br> upatyaka ...................................... p640<br> upananda ...................................... p94<br> upanandaka .................................. p6<br> upanandaka .................................. p640<br> upaplavya .................................... p516<br> upamanyor āśramaḥ .................... p518<br> uparigiri .................................... p300<br> upāvṛśca ...................................... p640<br> upendrā ........................................ p300<br> uraga ............................................ p640<br> uraśā ............................................ p519<br> urvaśī .......................................... p300<br> urvaśītīrtha .............................. p300<br> ulūka ............................................ p6<br> ulūkadūtāgamana ........................ p174<br> ulūkāśrama .................................. p519<br> ulūpī ............................................ p6<br> uśīnara ........................................ p640<br> uśīnarasya sadanam .................. p602<br> uśīrabīja .................................... p300<br> uṣṇa .............................................. p640<br>
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-Purana Encyclopedia]][[वर्गः:संस्कतशब्दाः]]
 
== Mahabharata Cultural Index ==
{{फलकम्:यन्त्रशोधितकोशार्थः|कोशमूलम् = http://www.sanskrit-lexicon.uni-koeln.de/scans/csldoc/contrib/index.html}}
 
<br> ugrāṇām astrāṇi ........................ p160<br> uccaiḥśravas .............................. p5<br> ucchikha ...................................... p5<br> ujjayanta .................................... p297<br> ujjānaka^1 .................................. p297<br> ujjānaka^2 .................................. p297<br> ujjānaka^3 .................................. p297<br> uḍra .............................................. p634<br> uḍra .............................................. p643<br> utkala .......................................... p634<br> utkocaka ...................................... p298<br> uttaṅkāśrama .............................. p516<br> uttama .......................................... p634<br> uttamauja .................................... p634<br> uttara proṣṭhapada .................. p232<br> uttara .......................................... p634<br> uttarakuru .................................. p635<br> uttarajyotika ............................ p516<br> uttaramānasa .............................. p298<br> uttarā phālgunī ........................ p232<br> uttarā bhādrapadā .................... p232<br> uttarāpatha ................................ p638<br> uttarāyaṇa .................................. p232<br> uttarāṣāḍhā ................................ p234<br> utpalāvata .................................. p298<br> utpalāvatī .................................. p298<br> utpalāvana .................................. p298<br> utpalinī ...................................... p298<br> utsa .............................................. p638<br> utsavasaṁketa ............................ p639<br> udapāna^1 .................................... p298<br> udapāna^2 .................................... p298<br> udapāna^3 .................................... p299<br> udaya ............................................ p299<br> udayendu ...................................... p516<br> udīcya .......................................... p639<br> udīcyabhoja ................................ p639<br> udgāyana ...................................... p234<br> udbhrānta .................................... p94<br> udyant .......................................... p300<br> udyoga .......................................... p173<br> udyogaparvan^1 .......................... p173<br> udyogaparvan^2 .......................... p173<br> udrapāraga .................................. p6<br> udvaha .......................................... p935<br> unnatyaka .................................... p640<br> upakīcaka .................................... p640<br> upajalā ........................................ p300<br> upatakṣaka .................................. p6<br> upatyaka ...................................... p640<br> upananda ...................................... p94<br> upanandaka .................................. p6<br> upanandaka .................................. p640<br> upaplavya .................................... p516<br> upamanyor āśramaḥ .................... p518<br> uparigiri .................................... p300<br> upāvṛśca ...................................... p640<br> upendrā ........................................ p300<br> uraga ............................................ p640<br> uraśā ............................................ p519<br> urvaśī .......................................... p300<br> urvaśītīrtha .............................. p300<br> ulūka ............................................ p6<br> ulūkadūtāgamana ........................ p174<br> ulūkāśrama .................................. p519<br> ulūpī ............................................ p6<br> uśīnara ........................................ p640<br> uśīnarasya sadanam .................. p602<br> uśīrabīja .................................... p300<br> uṣṇa .............................................. p640<br>
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-Mahabharata Cultural Index]][[वर्गः:संस्कतशब्दाःकल्पद्रुमः]]
[[वर्गः: यन्त्रोपारोपितकोशांशः-कल्पद्रुमः]]
[[वर्गः: यन्त्रोपारोपितकोशांशः-कल्पद्रुमः]]
[[वर्गः: यन्त्रोपारोपितकोशांशः-कल्पद्रुमः]]
[[वर्गः: यन्त्रोपारोपितकोशांशः-कल्पद्रुमः]]
[[वर्गः: यन्त्रोपारोपितकोशांशः-कल्पद्रुमःअमरकोशः]]
[[वर्गः: यन्त्रोपारोपितकोशांशः-वाचस्पत्यम्]]
[[वर्गः: यन्त्रोपारोपितकोशांशः-शब्दसागरः]]
[[वर्गः: यन्त्रोपारोपितकोशांशः-अमरकोशःApte]]
[[वर्गः: यन्त्रोपारोपितकोशांशः-ApteMonier-Williams]]
[[वर्गः: यन्त्रोपारोपितकोशांशः-Monier-WilliamsPurana Encyclopedia]]
[[वर्गः:संस्कतशब्दाः]]
[[वर्गः: यन्त्रोपारोपितकोशांशः-PuranaMahabharata Cultural Encyclopedia]][[वर्गः:संस्कतशब्दाःIndex]]
[[वर्गः:संस्कतशब्दाः]]
"https://sa.wiktionary.org/wiki/उ" इत्यस्माद् प्रतिप्राप्तम्