"उपाधि" इत्यस्य संस्करणे भेदः

(लघु) बॉट: hi:उपाधि जोड़ रहा है
(लघु) removing interwiki - replaced by cognate; ऊपरी परिवर्तन
 
पङ्क्तिः ५:
 
उपाधिः, पुं, (उप + आ + धा + कि ।) धर्म्मचिन्ता । कुटुम्बव्यापृतः । इत्यमरः ॥ छलम् । (यथा रामा- यणे २ । १११ । २९ । “उपाधिर्न मया कार्य्यो वनवासे जुगुप्सितः” ।) विशेषणम् । इति मेदिनी ॥ (“पदार्थविभाजको- पाधिमतम्” । इति मुक्तावली । ८ ।) नामचिह्नम् । इति शब्दरत्नावली ॥ न्यायमते साध्यव्यापकत्वे सति हेतोरव्यापकः । यथा धूमवान् वह्निरित्यत्र आर्द्रकाष्ठं उपाधिः । अस्य प्रयोजनम् । व्यभि- चारस्यानुमानम् । अलङ्कारमते जातिगणक्रिया- यदृच्छास्वरूपः ॥
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-कल्पद्रुमः]]
 
== अमरकोशः ==
{{फलकम्:यन्त्रशोधितकोशार्थः|कोशमूलम् = http://github.com/sanskrit-coders/stardict-sanskrit/tree/master/sa-head/amara-onto}}
 
उपाधि पुं। <br><br> धर्मविचारः <br><br> समानार्थक:उपाधि,धर्मचिन्ता <br><br> 1।7।28।2।1 <br><br> कामोऽभिलाषस्तर्षश्च सोऽत्यर्थं लालसा द्वयोः। उपाधिर्ना धर्मचिन्ता पुंस्याधिर्मानसी व्यथा॥ <br><br> पदार्थ-विभागः : , गुणः, मानसिकभावः
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-अमरकोशः]]
 
उपाधि पुं। <br><br> कुटुम्बव्यापृतः <br><br> समानार्थक:कुटुम्बव्यापृत,अभ्यागारिक,उपाधि <br><br> 3।1।12।1।2 <br><br> स्यादभ्यागारिकस्तस्मिन्नुपाधिश्च पुमानयम्. वराङ्गरूपोपेतो यस्सिंहसंहननो हि सः॥ <br><br> पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः
 
उपाधि पुं। <br><br> कुटुम्बव्यापृतः <br><br> समानार्थक:कुटुम्बव्यापृत,अभ्यागारिक,उपाधि <br><br> 3।1।12।1।2 <br><br> स्यादभ्यागारिकस्तस्मिन्नुपाधिश्च पुमानयम्. वराङ्गरूपोपेतो यस्सिंहसंहननो हि सः॥ <br><br> पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः
[[वर्गः: यन्त्रोपारोपितकोशांशः-अमरकोशः]]
 
== वाचस्पत्यम् ==
Line २३ ⟶ १७:
 
'''उपाधि'''¦ पु॰ उप + आ--धा--कि। अन्यथास्थितस्य वस्तुनोऽन्यथाप्रकाशनरूपे <br><br>१ कपटे, उपधिशब्दे उदा॰। उपाधीयतेस्वधर्म्मोऽनेन करणे वा॰ कि। स्वसामीप्यादिना अन्यस्मिन्स्वधम्मारोपसाधने विशेषणभेदे। <br><br>२ उपाधिभेदेऽप्येकस्यनानायोगः आकाशस्येव घटादिना” गतिश्रुतिरप्युपा-धियोगादाकाशवत्” सा॰ सू॰ <br>“उपाधिना क्रियते भिन्नरूपः” इति श्रुतिः <br>“कार्न्नोपाधिरयं जीवः कारणो-पाधिरीश्वरः” पञ्चद॰ कार्यमन्तःकरणं कारणमज्ञानमितिवक्ष्यमाणोपाधिवादे उदा॰ <br><br>३ उपलक्षणरूपे विशेषणे च। स च जात्यादिस्तद्भिन्नश्च पदार्थवृत्तिधर्म्मः। <br>“पदार्थविभा-लकोपाधिमत्त्वम्” मुक्ता॰। पदार्थविभाजकाश्च द्रव्यत्वगुणत्वकर्म्मत्वसामान्यत्वविशेषत्वसमवायत्वभावत्वरूपाः तत्रद्रव्यत्वादयो जातिरूपाः सामान्यत्वादयस्तद्भिन्नाः तत्रनित्यत्वे सति ससवेतत्वम् जातित्वम् परमसीमावर्त्तित्वेसति नित्यद्रव्यमात्रवृत्तित्वं विशेषत्वम्। नित्यत्वे सतिसम्बन्धत्वम् समवायत्वम्। भावभिन्नत्वमभावत्वमन्योन्या-श्रयभावात् अखण्डोपाधिरभावत्वमिति नव्याः। एवंप्रतियोगित्वादयोऽपि अखण्डोपाधयः तैः कल्प्यन्ते। <br>“उपाधिभेदादेकापि प्राच्यादिव्यपदेशभाक्” भाषा॰<br><br>४ कुटुम्बव्यापृते। उपाधीयते नामसमीपे कर्म्मणि कि। <br><br>५ उपनामनि यथा भट्टाचार्य्यमिश्रादयः उपाधीयतेमनोऽत्र[Page1349-a+ 38] आधारे कि। <br><br>६ धर्मचिन्तायाम् <br><br>७ वाभिचारोन्नायकेन्यायमतसिद्धे पदार्थभेदे च। <br>“सर्वे साध्यसमानाधिकरणाः-सदुपाधयः हेतोरेकाश्रये येषां स्वसाध्यव्यभिचारिता भाषा॰उपाधिपदार्थनिरूपणग्रन्थस्य प्रायेण वङ्गदेशादौ पठन-पाठनाभावेन लुप्त{??}यतया प्रचारो नास्तोति अनुमान-चिन्तामणिकृता यथा उपाधिवादे तन्निरूपितं यथा चतस्य दूषकतायां वोजं निरूपितं तदत्र प्रदर्श्यते। <br>“तत्रोपाधिः साध्यत्वाभिमतव्यापकचे सति साधनत्वाभि-मताव्यापकः। अनौपाधिकत्वज्ञानञ्च न व्याप्तिज्ञाने हेतुरतोव्यापकचादिज्ञानेन नान्योऽन्याश्रयः। यद्वा व्यापकत्वंतद्वन्निष्ठात्यन्ताभावापतियोगित्वं तत्प्रतियोगित्वञ्चाव्या-पकत्वं प्रतियोगित्वञ्च तदधिकरणानधिकरणत्वमिति व-दन्ति तन्न साधनपक्षधर्मावच्छिन्नसाध्यव्यापकोपाध्यव्याप्तैःन च तयोरनुपाधित्वं दूषकतावीजसाम्यात् मित्रातनय-त्वेन श्यामत्वसाधने शाकपाकजत्वस्य, प्रत्यक्षस्पर्शाश्रय-त्वेन वायोः पत्यक्षत्वे साध्ये उद्भूतरूपवत्त्वस्य च शास्त्रेऽप्रयोजकचेनोपाधिन्वस्वीकारात् पक्षेतरेऽतिव्याप्तेश्च। न च व्यतिरेके पर्वतेतरान्यत्वादित्यत्र इतरान्यत्वम्यासिद्धि-वारणार्थं पर्वतपदं विशेषणमिति व्यतिरेके व्यर्थविशेष-अत्वान्न स उपाधिः, बाधोन्नीतस्याप्यनुपाधितापत्तेः। नचेष्टापत्तिः इतरान्यत्वस्यापसिद्ध्या विशेषणं विना व्याप्त्य-ग्रहेण तत्सार्थकत्वात्। वस्तुगत्या साध्यव्यापकः पक्षेतर{??}पाधिरिति चेत् अस्तु तथा, तथापि पक्षातिरिक्ते सा-ध्यव्यापकताग्रहादुपाधेर्दूषकत्वं तच्च तत्राप्यस्ति, अन्यथापक्षे साध्यसन्देहादलपाधित्वे उपाधिमात्रमुच्छिद्येत वि-पक्षाव्यावर्त्तकविशेषणशून्थत्वं विशेषणं तेन बाधोन्नीतप-क्षेतरस्य परिग्रहः तत्र पक्षस्यैव विपक्षत्वात् न तु पर्वते-तरत्वादेरिति चेन्न न हि वस्तु विपक्षव्यावर्तकविशेषणशून्यंसर्ब्बत्र प्रमेयत्वादेः सत्त्वात्तत्रीपात्तेति विशेषणे सिद्ध्य-सिद्धव्याधातः तथापि च साध्यव्यापकत्वसाधनाव्यापकत्वेतत्र स्त इति तद्द्य वृत्त्या पक्षे साध्यव्यावृत्तिरतो हेतोर्व्य-भिचार एव व्यभिचारे चावश्यमुपायिरिति पक्षेतरएवतत्रोपाधिः स्यात् तावन्मात्रस्यैव दूषकत्वाच्च व्यर्थं विशे-षणम्। अतएवानुमानमात्रोच्छेदकतया जातित्वान्न पक्षे-तर उपाधिरित्यपास्तम् दूषणसमर्थत्वेन जातित्वाभावात्। एतेन पक्षेतरव्यावृत्त्यर्थं प्रकारान्तरमपि निरस्तम्, उपा-धित्वाभावेऽपि दूषणसमर्थत्वात्। अथोपाधिः स्वव्यतिरे-केण सत्प्रतिपक्षोत्थापकतया दूषणं, पक्षेतरत्वव्यातरेकश्च[Page1349-b+ 38] न साध्याभावमाधकोऽसाधारणत्वात् न तु व्यभिचारोन्ना-यकतया दूषणं यथा हि साध्यव्यापकोपाध्यव्याप्यतया हेतोःसाध्याव्याप्यत्वं तथा साध्यव्याप्यहेत्वव्यापकतयोपाधेर्नसाध्यव्यापकत्वमपि सिध्येत् व्याप्तिग्राहकस्योभयत्रापिसाम्येन विनिगमकविरहात्। त{??}द्यथा साध्यव्याप्येन हे-तुना साध्यं साधनीयं तथा साध्यव्यापकोपाधिव्यावृत्त्यासाध्याभावोऽपि साधनीयो व्याप्तिग्रहतौल्यादिति दूष-कतावीजं सोऽयं सत्प्रतिपक्ष एवेति मैवम् एवं हि सत्-प्रतिपक्ष उपाध्युद्भावनं न स्यात् सत्प्रतिपक्षान्तरवत्। किञ्चैवं बाधोन्नीतोऽपि पक्षेतरो नोपाधिः स्यात् व्यति-रेकेऽसाधारण्यात्। ननु बाधे नोपाधिनियमः धूमेन ह्रदेवह्निसाधते तदभावात्। न च हेतुमति पक्षे बाधे पक्षेतरो-पाधिनियमः प्रत्यक्षे वह्नौ कृतकत्वेनानुष्णत्वे साध्येऽतेज-स्त्वादेरुपाधित्वसम्भवादिति चेत् न तेजोमात्रपक्षत्वेऽ-तेजस्त्वं विनान्यस्य उपाधेरभावात्। किञ्च पर्वतावयववृत्त्य-न्यत्वं पवेतेतरद्रव्यत्वं ह्रदपर्वतसंयोगानाधारत्वं ह्रद-पर्वतान्यचादिकर्मुपाधिः स्यादेव व्यतिरेकेऽसाधारण्याभा-वात् व्यतिरेकिणा सत्प्रतिपक्षसम्मवाच्च। न चासाधारण्यं,तस्यापि सत्प्रतिपक्षोत्थापकतया दोषत्वात् त{??}दुभयो-रपि व्याप्तिग्राहकसाम्ये विरोधान्न व्याप्तिनिश्चयः किन्तूभयत्र व्यभिचारसंशयः तथा च व्यभिचारसंशयाधायक-त्वेनोपाधेर्दूषकत्वं तच्च पक्षेतरेऽप्यस्ति तदुक्तमुपाधेरेव व्य-भिचारशङ्केति। भवतु वोक्तन्यायेन सकलानुमानभङ्ग-भिया पक्षेतरोऽनुपाधिः तथापि लक्षणमतिव्यापकम्। नापि साध्यसमव्याप्तत्वे सति साधनाव्यापकत्वमुपाधित्वंदूषकतावोजस्य व्यभिचारोन्नयनस्य सत्प्रतिपक्षस्य वासाम्येन विषमव्याप्तस्याप्युपाधित्वात् तथा दूषकतायां सा-ध्यव्याप्यत्वस्यापयोजकत्वाच्च। अथ साध्यप्रयोजकोधर्म्म-उपा धः प्रयोजकत्वञ्च न न्यूनाधिकदेशवृत्तेः तम्मिन् स-त्यभवतस्तेन विनापि भवतस्तदप्रयीजकत्वात् अन्यथा प-क्षेतरस्याप्युपाधित्वप्रसङ्ग इति चेत् न दूषणौपयिकं हिप्रयोजकत्वमिह विवक्षितं तच्च साध्यव्यापकत्वे सति सा-धनाव्यापकत्वमेवेति तदेव प्रयोजकं नत्वधिकं व्यर्थत्वात्। ( अथोपाधिः स उच्यते यद्धर्मोऽन्यत्र प्रतिविम्बते यथाजवाकुसुमं स्फटिकलौहित्य उपाधिः तथा चोपाधिवृत्ति-व्यापत्वं हतुत्वाभिमते चकास्ति तेनासावुपाधिः न च व्यप्यत्वमात्रेण दूषकत्वमिति साध्यव्यापकतापीष्यते तथाच समव्याप्त एवोपाधिरिति चेत् तत् किं विषमव्याप्तस्य[Page1350-a+ 38] दूषकतावीजाभावान्नोपाधिशब्दवाच्यत्वं तथात्वेऽप्युपा-धिपदप्रवृत्तिनिमित्ताभावाद्वा नाद्यः तस्यापि व्यभिचारा-द्युन्नायकत्वात्। नापरः न हि लोके समव्याप्तएवान्यत्रस्वधर्मपतिविम्बजनक एवोपाधिपदप्रयोगः लाभाद्युपा-धिना कृतमित्यादौ लाभादावुपाधिपदप्रयोगात्। किञ्चन शास्त्रे लौकिकव्यवहारार्थमुपाधिव्यत्पादनं किन्त्वनु-मानदूषणार्थं तच्च साध्यव्यापकत्वे सति साधनाव्यापकत्वमात्रमिति शास्त्रे तत्रैवोप धिपदप्रय गात्। अन्ये तुयदभावोव्यभिचारविरोधी स उपाधिः न च विषमव्या-प्तस्याभावोव्यभिचारं विरुणद्धि तस्याभावेऽपि व्यभिचा-रात् अस्ति ह्यनित्यत्वव्यापकं प्रमेयत्वं तद्द्य प्यञ्च गुणत्वंनचानित्यत्वगुणत्वयोर्व्याप्तिरस्ति समव्याप्तिकस्य च व्यति-रेकस्तथा, न हि साध्यव्यापकव्याप्यीभूतस्य व्याप्यं यत्तत्साध्यं व्यभिचरति व्यभिचारे चान्ततः साध्यमेवोपाधिःअभेदेऽपि व्याप्यव्यापकत्वात् माधनव्यापकत्वादिति स्वी-चक्रुस्तन्न तवापि ह्यव्यभिचारे साध्यव्याप्यव्याप्यत्वं तन्त्र-मावश्यकत्वाल्लाघवाच्च न साध्यव्यापकव्याप्यत्वमपि भवतैवव्यभिचारस्य दर्शितत्वात्। न च साध्यव्याप्यव्याप्यत्वमेवा-नौपाधिकत्वं साध्यव्याप्यमित्यत्रापि ह्यनौपाधिकत्वं त-देव वाच्यं तथा चानवस्थेति। अनौपाधिकत्वे च व्याप्तिल-क्षणे यावदिति पदं साध्यव्यापके विशेषणं दत्तमेव किञ्चयस्मिन् सत्यनुमितिर्न भवति तदेव तत्र दूषणं न तु यद्व्य-रेके न भवत्येवेत्येतद्गर्भं विरुद्धत्वादेरप्यदोषत्वापत्तेः नापिपक्षधर्मावच्छिन्नसाध्यव्यापकत्वे सति साधनव्यापकत्वमुपा-धित्वं साधनावच्छिन्नसाध्यव्यापकोपाध्यव्यापनात्। शब्दो-ऽभिधेयः प्रमेयत्वादित्राश्रावणत्वस्योपाधित्वापत्तेश्च शब्दधर्मगुण वावच्छिन्नाभिधेयत्वं यत्र रूपादौ तत्राश्रावणत्वंव्यापकं पक्षे प्रमेयत्वस्य साधनस्याव्यापकं हि तत्। आर्द्रेन्धनवत्त्व दावुपाघौ पक्षनियततादृशधर्माभावाच्च।{??}थ साधनावच्छिन्नसाध्यव्यापकत्वे सति साधनाव्यापकउपाधि तन ध्वंसस्य जन्यत्वेन ध्वंसप्रतियोगित्वे साध्येसाधनावच्छन्नसाध्यव्यापकं भावत्वमुपाधिः। श्यामत्वेशाकपाकजत्वमुपाघिरिति तन्न पक्षधर्मावच्छिन्नसाध्यव्या-पकपृथिपात्वस्यापाधित्वपसङ्गात् सोपाधित्वादसाधकमित्यत्रसाधनावच्छिन्नसाध्यव्यापकव्यभिचारित्वे साधनावच्छिन्ने-त्यस्य व्यर्थत्वप्रसङ्गाच्च। किञ्च पक्षद्वयेऽपि विशिष्टसाध्यव्य-भिचार विशिष्टभाध्यव्यतिरेकं वा प्रसाध्य पश्चात् केव-समाध्यव्याभचारः केवलसाध्यव्यतिरेको वा साधनीय-[Page1350-b+ 38] स्तथा चार्थान्तरं केवलसाध्ये हि विवादो न तु विशिष्टे। अथ प्रकृतसाध्यव्यभिचारमिद्ध्यर्थं विशिष्टसाध्यव्यभिचारःसाध्य इति चेन्न अप्राप्तक लत्वात् प्रथमं साध्यव्यभिचारएवोद्भाव्यस्तत्रासिद्धावुपाधिरिति चेत् तर्हि प्रकृतानुमानेनोपाधिर्दूषणं स्यात्। किञ्च साध्यव्यभिचारहेतुत्वेन प-क्षघर्मावच्छिन्नसाध्यव्यापकव्य भचार एवोपन्यसनीयोनो-पाधिः। स्यादेतत् पर्यवसितसाध्यव्यापकत्वे सति सा-धनाव्यापक उपाधि पर्यवसितं साध्यं च पक्षधर्मताबल-लभ्यं यथा शब्दोऽनित्यत्वातिरिक्तशब्दधर्मातिरिक्तधर्मवान्मेयत्वादित्यत्र पर्यवसितं यतस ध्यम् अनित्यत्वं तस्य व्या-पकं कृतकत्वमुपाधिः यदि च तथैव कृतकत्वमपि शब्देसाध्यते तदा अनित्यत्वमुपाधिः तदुक्तं वाद्युक्तसाध्यनि-यमच्युतोऽपि कथकैरुपाधिरुद्भाव्यः पर्यवसितं नियम-यन् दूषकत्रावीजसाम्राज्यादि त। अनेन पक्षधर्म्मसा-घनावच्छिन्नसाध्यव्यापकोपाधिः सगृह्यते तादृश साध्यस्यपर्यवसितत्वादिति तन्न एवं हि द्व्यणुकस्य सावयवत्वेसिद्धे द्व्यणुकमनित्यद्रव्यासमवेतं जन्यमहत्त्वानधिकरण-द्रव्यत्वादित्यत्र निस्पर्शद्रव्यसमवेतत्वमुपाधिः स्यात्। भवतिहि नित्यद्रव्यसमवेतत्वं पर्यवसितं साध्यं तस्य, व्यापकंसाधनाव्यापकञ्च। किञ्च पक्षधर्म्मताबललभ्यसाध्यसिद्धौनिष्फल उपाधिः तदसिद्धौ च कस्य व्यापकः न हि सो-पाधौ पक्षधर्म्मताबलात् साध्यं सिध्यति यस्य व्यापकउपाघिः स्यादिति। अत्रोच्यते यद्व्यभिचारित्वेन साध-नस्य साध्यव्यभिचारित्वं स उपाधिः लक्षणन्तु पर्यवसि-तसाध्यव्यापकत्वे सति साधनाव्यापकत्वं यद्धर्मावच्छे-देन साध्यं स च धर्मः। क्वचित् साधनमेव क्वचिद्द्रव्यत्वादिक्वचिन्महानसत्वादि। तथा हि समव्याप्तस्य विषमव्या-प्तस्य वा साध्यव्यापकस्य व्यभिचारेण साधनस्य साध्यव्य-भिचारः स्फुटएव व्यापकव्यभिचारिणस्तद्व्याप्यव्यभिचा-रनियमात् साधनावच्छिन्नपक्षधर्मावच्छिन्नसाध्यव्यापक-योर्व्यभिचारित्वेन साधनस्य साध्यव्यभिचारित्वमेव यथाध्वंसस्यानित्यत्वे साध्ये भावत्वस्य, वायोः प्रत्यक्षत्वे साध्येउद्भूतरूपवत्त्वस्य च विशेषणाव्यभिचारिणि साधने विशि-ष्टव्यभिचारस्य विशेव्यव्यभिचारित्वनियमात्। अतएवनार्थान्तरं, विशेषणाव भिचारित्वेन ज्ञाते साधने विशि-ष्टव्यभिचारः सिध्यन् विशेष्यसाध्यव्यभिचारमादायैव सि-ध्यति पक्षधर्म्मताबलात्। अन्यथा प्रतीतेरपर्यवसानात्। न च पक्षधर्मताबलात् प्रकृतसिद्धावर्थान्तरम्। यद्वा प्र-[Page1351-a+ 38] त्यक्षस्पर्शाश्रयत्वं प्रत्यक्षत्वव्यभिचारि द्रव्यत्वाव्यभिचारित्वेसति द्रव्यप्रत्यक्षत्वव्यापकव्यभिचारित्वान्महत्त्ववत् तथामित्रातनयत्वं श्यामत्वव्यभिचारि मित्रातनयत्वाव्यभिचा-रित्वे सति श्याममित्रातनयत्वव्यापकव्यभिचारित्वात्अघटत्ववत्। अव्यभिचारश्च तत्समानाधिकरणात्यन्ताभा-वाप्रतियोगित्वं तच्चाभेदेऽपि। यद्वा यः साधनव्यभि-चारी साध्यव्यभिचारोन्नायकः स उपाधिः तत्त्वञ्चसाक्षात् परम्परया वेति तार्थान्तरम्। किञ्च अर्थान्त-रस्य पुरुषदोषत्वादाभासान्तरस्य तत्राभावादुपाधिरेवभावत्वादिकं दोषः न चैवं शब्दोऽभिधेयः प्रमेयत्वादि-त्यत्राश्रावणत्वं, जलं प्रमेयं रसवत्त्वादित्यत्र पृथिवीत्व-मुपाधिः स्यात् केवलान्वयित्वसाधकप्रमाणेन तत्र साध्य-सिद्धेरुपाधेर्विशिष्टाव्यापकत्वात् न च पक्षेतरे स्वव्याघा-तकत्वेनानुपाधावतिव्याप्तिः तत्रानुकूलतर्काभावेन साध्य-व्यापकत्वानिश्चयात् सहचारदर्शनादेस्तेन विना संशाय-कत्वादित्युक्तं बाघोन्नीते चानुकूलतर्कोऽस्त्येवेति। एवं प-र्व्वतावयववृत्त्यन्यत्वादेरपि नोपाधित्वं पक्षमात्रव्यावर्त्त-कविशेषणवत्त्वात् अतएव धूमे आर्द्रेन्धनप्रभववह्निमत्त्वंबहिरिन्द्रियप्रत्यक्षत्वे उद्भूतरूपवत्त्व मित्रातनयश्या-मत्वे शाकपाकजत्वं जन्यानित्यत्वे भावत्वमुपाधिः तदुत्-कर्षेण साध्योत्कर्षात् अनन्यथासिद्धान्वयव्यतिरेकतो वैद्य-कात् कारणतावगमेन घटोन्मज्जनप्रसङ्गेन साध्यव्यापक-तानिश्चयात्। तत् किं कायकारणयोरेव व्याप्तिः तथा चबहुधा व्याकुलोस्यादिति चेन्न तदुपजीव्यान्येषामप्यनु-कूलतर्केण व्याप्तिग्रहात् यत्र साध्योपाध्योर्हेतुसाध्ययोर्वाव्याप्तिग्राहकसाम्यान्नैकत्र व्याप्तिनिश्चयस्तत्र सन्दिग्धो-पाधित्वं व्यभिचारसंशयोपाधायकत्वात्। यदा च तादृश्ये-कत्रानुकूलतर्कावतारस्तदा हेतुत्वमुपाधित्वं वा निश्चितंपक्षेतरस्य स्वव्याघातकत्वेन न हेतुव्यभिचारसंशायकत्व-मतो न सन्दिग्धोपाधिरपि सः। यत्तु पक्षेतरस्य यथासाध्यव्यापकत्वं तथा साध्याभावव्यापकत्वमपि ग्राहक-साम्यात् तथा चोभयव्यापकनिवृत्त्या साध्यतदभावाभ्यांपक्षे निवर्त्तितव्यम् न चैवम्। तथा च पक्षेतरः सा-ध्यव्यापकतासंशयेन सन्दिग्धः कथं परं दूषयेदिति तन्नतथापि हि साध्यव्यापकता पक्षमालम्ब्य हेतुव्यभिचारसंशयाधायकत्वेन दूषणं स्यादेव। ननु यत्रोपाधिस्तत्रा-नुकूलतर्कोयदि नास्ति तदा तदभावेनैव व्याप्तेरग्रहः अ-थास्ति तदा साध्यव्याप्याव्यापकत्वेनोपाधिः साध्यव्या-[Page1351-b+ 38] पकत्वनिश्चयान्नोपाधिरित्युभयथापि नोपाधिर्दूषणं न चव्याप्यतदभावव्याप्यमुभयमत उपाधिरपि तदभावोन्नयनेनदोष इति वाच्यं उपाधेरात्मलाभार्थमनुकूलतर्काभावोजी-वकत्वेन तस्यैव दोषत्वादिति चेन्न सोपाधावेकत्र साध्यतद-भावसम्बन्धस्य विरुद्धत्वादवच्छेदभेदेन तदुभयसम्बन्धो वाच्यःतथा च साधने साध्यसम्बन्धितावच्छेदकरूपमनुकूलतर्काभा-वोपजीवनमन्तरेणोपाधिरावश्यकस्तथानुकूलतर्काभावोऽप्या-वश्यक इति उभयोरपि विनिगमकाभावाददूषकत्वम्। अन्ये तु यद्व्यावृत्त्या यस्य साधनस्य साध्यं निवर्त्तते सधर्म्मस्तत्र हेतावुपाधिः स च धर्म्मोयस्याभावात् पक्षे सा-ध्यसाधनसम्बन्धाभावः यथा आर्द्रेन्धनवत्त्वं, व्यावर्त्तते हितद्व्यावृत्त्या धूमवत्त्वमयोगोलके। अतएव तत्र साध्यसाधन-सम्बन्धाभावा पक्षे। एवं भावत्वव्यावृत्त्या ध्वंसे जन्यत्वानि-त्यत्वयोः सम्बन्धीनिवर्त्तमानः पक्षधर्म्म ताबलादनित्य-त्वाभावमादाय सिध्यति। तथा वायावुद्मूतरूपवत्त्वं निव-र्त्तमानं बहिर्द्रव्यत्वे सन्ति प्रत्यक्षत्वं निवर्त्तयत् प्रत्यक्ष-त्वाभावमादाय सिध्यति तथा चोभयत्रापि पक्षे साध्या-भावसिद्ध्या साध्यसाधनसम्बन्धाभावोऽस्तीति अतएव वा-धानुन्नीतपक्षेतरस्यानुपाधित्वं स्वव्याघातकत्वेन तद्व्यति-रेकस्य साध्याव्यावर्त्तकत्वादिति। यत्तूपापिमात्रस्यलक्षणं व्यतिरेकिधर्म्मत्वं पक्षेतरोऽपि क्वचिदुपाधिःतत्तदुपाधेस्तु तत्तत्साध्यव्यापकत्वे सति तत्तत्साधनाव्याप-कत्वं न च धूमवह्निसम्बन्धोपाधिः पक्षेतरत्वं स्यादितिवाच्यम् आपद्याप्रसिद्धेरिति तन्न अनुमितिप्रतिबन्धकज्ञा-नविषयतावच्छेदकमुपाधित्वमिह निरूप्यं तच्च न व्यतिरे-कित्वमतिप्रसङ्गात् विशेषलक्षणे वह्निधूमसम्बन्धे पक्षेतर-त्वस्योपाधित्वप्रसङ्गाच्च। केचित्तु साधनव्यापकोऽप्युपाधिःक्वचिद्यत्र पक्षावृत्तिर्हेतुः यथा करका पृथिवो कठिनसयो-गात् इत्यत्रानुष्णाशीतस्पर्शवत्त्व न च तत्र स्वरूपासिद्धि-रेव दोषः सर्व्वत्रोपाधेर्दूषणान्तरसङ्करादित्याहुः। सा-ध्यञ्च नोपाधिः व्यभिचारसाधने साध्याविशिष्टत्वात्अनुमितिमात्रोच्छेदप्रसङ्गाच्च। स चायं द्विविधः निश्चितः सन्दिग्धश्च साध्यव्यापकत्वेन साध-नाव्यापकत्वेन च निश्चितोव्यभिचारनिश्चयाधायकत्वेन नि-श्चितोपाधिः यथा वह्निमत्त्वेन धूमवत्त्वे साध्ये आद्रेन्धन-प्रभववह्निमत्त्वम्। यत्र साधनव्यापकत्वसन्देहः साध्यव्यापक-त्वसंशयो वा तदुभयसन्देहो वा तत्र हेतुव्यभिचारसंशाय-कत्वेन सन्दिग्धोपाधिः यथा मित्रातनयत्वेन श्यामत्वे साध्ये[Page1352-a+ 38] शाकाद्याहारपरिणतिजत्वं न च तेन हेतुना शाकपा-कजत्वमपि साध्यं तत्र श्यामत्वस्योपाधित्वादुभयस्यापिसाधने अर्थान्तरं श्यामत्वमात्रे विवादो नतूभयत्र। नचैवं धूमाद्वह्न्यनुमानेऽपि वह्निसामग्र्युपाधिः स्यात् तत्रवह्निनेव तत्सामग्र्यापि समं धूमस्यानौपाधिकत्वनिश्च-यात्। अत्र तु मित्रातनयत्वव्याप्यश्यामसामग्य्रा स्थात-व्यमित्यत्र कार्यकारणभावादीनां व्याप्तिग्राहकाणामभा-वात्। अतएव साध्यसामग्य्रा सह हेतोरपि यत्र व्याप्तिग्रा-हकमस्ति तत्र सामग्री नोपाधिः यत्र तु तन्नास्ति तत्रसाप्युपाधिरित्यभिसन्धाय सामग्री च क्वचिन्नोपाधिर्नतुसर्वत्र इत्युक्तं यथा तुल्ययोगक्षेमयोरुपाधेर्व्यापकतासन्देहेईश्वरानुमाने शरीरजन्यत्वाणुत्वादिः यथा च शाकपा-कजत्वस्य साध्यव्यापकतासन्देहे मित्रातनयत्वे। यत्तुउपाधिसन्देहो नोपाधिर्न वा हेत्वामासान्तरमिति तदु-द्भावने निरनुयोज्यानुयोग इति तन्न सन्दिग्धानैकान्तिक-व्यभिचारसंशयाधायकत्वेन दूषणत्वादुपाधेरिव व्यभि-चारनिश्चयाधायकतया। ( इदानीमुपाधेर्दूषकतावीजं निरूप्यते। नाप्यस्यव्यतिरेकद्वारा सत्प्रतिपक्षत्वेन दूषकत्वं तदा हिसत्प्रतिपक्षे सत्प्रतिपक्षान्तरवदुपाधेरुद्भावनं न स्यात्न च प्रतिपक्षबाहुल्येनाधिबचार्थमुद्भावनं शतमप्यन्धोन पश्यतीति न्यायात् एकेनापि बहूनां प्रतिबन्धाच्चब्याप्तिपक्षधर्म्मतेति बलं तच्च तुल्यमेव न तु भूयस्त्व-मपि एकस्मादनुमितेरदर्शनात्। सन्दिग्धोपाधेरदू-षकतापाताच्च तद्व्यतिरेकस्य पक्षे सन्दिग्धत्वात् अपिचैवं बाधोन्नीतपक्षेतरस्योपाधित्वं न स्यात् व्यति-रेकेऽसाधारण्यात् पक्षधर्म्मश्चोपाधिर्न स्यात् यथा घटो-ऽनित्यो द्रव्यत्वादित्यत्र कार्यत्वं, गन्धाधरो द्रव्यं स्वात-न्त्र्येण प्रतीयमानत्वादित्यत्राश्राबणत्वं, तद्व्ययिरेकस्य पक्षा-वृत्तित्वात्। न च नायमुपाधिः, तल्लक्षणसत्त्वात् अन्यथादूषकत्वसम्भपा{??}। किञ्च साध्यव्यापकव्याप्यत्वेनोपाधेःसाध्याव्यापकत्वे तद्व्यतिरेकेण कथं सत्प्रतिपक्षः, नह्यव्यापकव्यतिरेकादव्याप्यव्यतिरेकः। नापि व्याप्तिविर-हरूपतया असिद्धत्वेनानौपाधिकत्वस्य व्याप्तित्वनिरा-सात्। नाप्यनौपाधित्वज्ञानस्य व्याप्तिधीहेतुत्वस्य तत्त्वेनव्याप्तिज्ञानकारणविघटकतया व्याप्यत्वासिद्धावन्तर्भावात्। नह्यन्यस्य साध्यव्यापकत्वसाधनाव्यापकत्वज्ञानमन्यव्या-प्तिज्ञानं प्रति प्रतिबन्धकमित्युक्तम्। न च साध्यव्याप-[Page1352-b+ 38] कत्वसाध्यव्याप्यत्वज्ञाने विद्यमाने साधनस्य साध्यव्याप-कत्वज्ञानं नोत्पत्तुमर्हतीति वाच्यं न हि साध्यव्यापकव्य-प्यत्वज्ञानं व्याप्तिज्ञानकारणं येन तत् प्रतिवन्धकं स्यात्किन्तु साध्यव्यापकव्यभिचारित्वेन साध्यव्यभिचारित्व-ज्ञानद्वारा, नापि व्यभिचारोन्नायकत्वेन। यथा हि सा-ध्यव्यापकव्यभिचारितया साधनस्य साध्यव्यभिचारित्व-मनुमेयं तथा साध्यव्याप्यव्यभिचारित्वेन साध्यव्यभि-चारित्वमुपाधेरप्यनुमेयं व्याप्तिग्राहकसाम्यात्। नापिसाध्यव्यापकाव्याप्यत्वेन व्याप्तिविरहोन्नायकतया, साध्य-व्याप्याव्यापकत्वेनोपाधेरेव साध्याव्यापकत्वसाघनात् त-स्मादुपाधिर्हेत्वाभासान्तरमिति। उच्यते आर्द्रेन्धनलत्त्वा-देस्तर्कादिना साध्यव्यापकत्वसाधने व्यापकत्वे निश्चितेदूषकतावीजचिन्तनं यदि हि साध्यसाधनसहचारदर्श-नेनोपाधौ साध्यव्यापकतानिश्चय एव नास्ति तदोपाधि-त्वनिश्चयाभावात् दूषकतैव नास्तीति क्व बहिर्भावान्तर्भाव-चिन्ता। किञ्च सत्प्रतिपक्षतया व्याप्यत्वासिद्धतया स्वा-तन्त्र्येण वा यदि दोषत्वं सर्वथा साध्यव्यापकतानिश्च-योवाच्यः तेन विना तेषामभावात्। तस्मादुपाधिनि-श्चयाद्व्यभिचारनिश्चयः तत्संशयात् संशय इति वाभिचा-रज्ञानद्वारा साध्यव्यापकाव्याप्यत्वेन व्याप्तिविरहोन्ना-यकतया वोपाधेर्दूषकत्वम्। यद्वा साध्यव्यापकाभाव-वद्वृत्तितया साध्यव्यभिचारित्वमुन्नेयं न च साधनाभा-ववद्वृत्तित्वमुपाधेरिति वाच्यम् उपाधिमात्रोच्छेदप्रस-ङ्गात् सत्प्रतिपक्षे पूर्वसाधनव्यतिरेकवत् अवृत्तिगग-नादौ साध्याव्यापकत्वात् संयोगादौ हेतौ साधनव्याप-कत्वाच्च। अथोपाध्याभासाः। असाधारणविपर्ययो य-थान्वयव्यतिरेकिणि साध्ये बाधोन्नोतान्यपक्षेतरत्वम्। अप्रसिद्धसाध्यबिपर्ययो यथा केवलान्वयिनि साध्ये पक्षे-तरत्वादिः। बाधितसाधकविपययो यथा वह्निरुष्णस्ते-जस्त्वादित्यत्राकृतकत्वम्। पक्षाविपर्ययो यथा क्षित्या-दिकं सकर्तृकं कार्य्यत्वादित्यत्राणुव्यतिरिक्तत्वम् अत्रा-णुव्यतिरेकव्यतिरेकस्य क्षित्यादेरेकदेशवृत्त्या भागासिद्धेः। पूर्वसाधनव्यतिरेको यथा शर्करारसोऽनित्योऽनित्यवृत्ति-गुणत्वात्, रसोऽनित्यो रसनेन्द्रियजन्यनिर्विकल्पकविषय-त्वात् रसत्ववदित्यादौ पूर्वसाधनतायाः प्रयोगानुरोधि-त्वेनाव्यवस्थितत्वात् कदाचिन्नित्यत्वसाधनव्यतिरेकस्यो-पाधित्वं कदाचिदनित्यत्वसाधनव्यतिरेकित्वस्येति वस्तुव्य-वस्था न स्यात् उपाधेर्नित्यदोषत्वाच्च। न हि यद्येन[Page1353-a+ 38] सोपाधिसम्बद्धं तत्तेनानुपाधित्वसम्बद्धं सम्भवति न तुसत्प्रतिपक्षोच्छेदः पूर्ब्बसाधनव्यतिरेकस्यानुपाधित्वे वीजंस्थापनाया यत्राभासत्वं तत्र पूर्ब्बसाधनव्यतिरेकस्यसाध्याव्यापकत्वेनानुपाधित्वात् न च पूर्वहेतोस्तत एवासा-धकत्वात् सत्प्रतिपक्षवैयर्थ्यं तत्रेति वाच्यम् अगृह्यभाण-विशेषदशाया सत्प्रतिपक्षसम्भवात्। पूर्वसाधनव्याप्यव्यति-रेको यथा अकर्तृत्वानुमाने नित्यत्वादिः। पक्षविपक्षान्य-तरान्यी यथा प्रसिद्धानुमाने पर्वतजलह्रदात्यतरान्यत्वम्। पक्षेतरसाध्याभावो यथात्रैव पर्वतेतराग्निमत्त्वं न चात्रव्यर्थविशेषणत्वं दूषणं सत्त्वेप्युपाधेराभासत्वात्। तत्तु-ल्यश्च यथात्रैव पर्व्वतेतरेन्धनवत्त्वम्। एवं वह्निसामग्थ्रादि-कमूह्यम्” विवरणं दीधित्यादौ दृश्यं विस्तरभयान्नोक्तम्। उपाधिना निर्मितः ठञ् स्त्रियां ङीप्। औपाधिकउपाधिजनिते मिथ्याभूते आरोपिते स्फटिकलौहित्यादौजवासन्निकर्षात् स्फटिके च मिथ्याभूतं लौहित्यमुत्पद्यतेइति वेदान्तिनः। नैयायिकादयस्तु तत्र लौहित्यस्यभ्रान्तिरित्युररीचक्रुः। प्रमेयवि॰ संग्रहे तयोः पक्षयो-र्युक्तायुक्तत्वं यथावर्ण्णितं तदत्र दर्श्यते। <br>“यस्तु लौहित्यमिथ्यात्वं न सहते स वक्तव्यः किं स्फटिकप्रवृत्ता नयनरश्मयः स्फटिकप्रतिफलितजवाकुसुममुप-सर्पेयुः? किंवा कुसुमगतरूपमात्रं स्फटिके प्रति-विम्बितं स्फटिकात्मना भासते? उत पद्मरागादिमणी-प्रभयेव कुसुमप्रभया व्याप्तवात् स्फटिकोलोहितैवावभासते?। अथ वा तत्र व्याप्तवती प्रभैव लोहिता भाति?आहोस्वित्तया प्रभया स्फटिके नूतनं लौहित्यमुत्पा-दितम्! आद्ये नेत्राभिमुखं कुसुममपि प्रतीयेत। यदि च दोषवशान्न कुसुमेन संयोगः तर्हि लौहित्य-मपि न भासेत तद्युक्तसभवायस्य तत्राभावात्। नद्वितोयः क्वचिदपि द्रव्यं परित्यज्य रूपमात्रस्य प्रति-विम्बादर्शनात्। तृतीये तु स्फटिकलौहित्ययोः सम्बन्धो-मिथ्येति त्वयाभ्युपगतमेव स्यात् इवशब्दप्रयोगात्। चतुर्थे स्फटिकशौक्ल्यमपि प्रतीयेत अप्रतीतिकारणाभावात्न च जवाप्रभया विरोधिगुणयुक्तया शौक्ल्यमपसारितंतथासति नीरूपस्य स्फटिकस्याचाक्षुषत्वप्रसङ्गात् न हिरूपं विहाय द्रव्यमात्रस्य चाक्षुषत्वं सम्भवति वायोरपितत्प्रसङ्गात्। पञ्चमेऽपि प्रभा निमित्तकारणं चेत्तदाप्रभापगमेऽपि स्फटिके लौहित्यमवतिष्ठेत्। उपादानं प्र-भेति चेत् न मणाविव कुमुमे प्रभाया एवादर्शनात् प्रूर्वोक्त-[Page1353-b+ 38] विकल्पदूषणानामङ्गीकारवादत्वात् तदेवं स्फटिके मिथ्यालौहित्यं कुसुमनिमित्तमित्यङ्गीकर्त्तव्यम्। एवमात्मत्यह-ङ्कारनिमित्तं कर्तृत्वादिकमारोप्यते”। प्रतिविम्बपक्षेऽपि प्र-तिम्बपदार्थस्य यथा मिथ्यात्वं तदपि तत्रैव निर्ण्णीतं यथाननु जीवस्याहङ्कारस्थप्रतिविम्बत्वे दर्पणस्थमुखप्रति-विम्बवद्विम्बाद्भेदः स्यात्। तत्र हि ग्रीवास्थदर्पणस्थयो-रन्योन्याभिमुखत्वेन भेदोऽनुभूयते। भैवं मदीयमिदं मुख-मित्यैक्यप्रत्यभिज्ञयाभेदानुभवस्य बाधात्। न च प्रत्य-भिज्ञैवेतरेण बाध्येति वाच्यम् सति भेदे प्रतिविम्बास-म्भवात्। किं प्रतिविम्बोनाम मुखलाञ्छितमुद्रा उत दर्प-णावयवा एव विम्बस्य सन्निधिवशात्तथा परिणमन्ते। नाद्यः दर्पणस्थमुखस्येतरस्मादल्पत्वात्। यत्र तु प्रौढदर्पणे प्रौढं मुखमुपलभ्यते तत्रापि तस्य न मुद्रात्वम्दर्पणमुखयोः संयोगाभावात्। न द्वितीयः निमित्तका-रणस्य विम्बस्यापायेऽपि तस्यावस्थानप्रसङ्गात् न हितथावतिष्ठते। तेनैव पुरुषेण दर्पणे तिर्य्यङ्निरीक्षिते पुरु-षान्तरेण सम्यगवलोकिते वा तन्मुखानुपलम्भात्। नचैवं मन्तव्यम् क्वचिन्निमित्तापाये कार्यमप्यपैति हस्त-संयोगजन्यस्य कटप्रसारणस्य हस्तसंयोगापायेऽपाय-दर्शनादिति। न तत्र निमित्तापायात् कायापायः किन्तुचिरकालसंवेष्टनाहितेन संस्कारेण संवेष्टनलक्षणविरुद्धकार्योत्पादनात्। अन्यथा चिरकालप्रसारणे{??} संवेष्टनसंस्कारे विनाशितेऽपि हस्तापाये प्रसारणमरेयात्। नचैवमपैति। इह तु चिरकालविम्बसन्निधावप्यन्ते विम्बा-पाये प्रतिविम्बोऽपि गच्छत्येवेति न विम्बं परिणामस्यनिमित्तम्। अथ मन्यसे चिरकालावस्थितोऽपि कमलवि-काशः सवितृकिरणस्य निमित्तस्यापायेऽपगच्छतीति। तन्न तत्रापि प्राथमिकमुकुलत्वे हेतुभिः पार्थिवैराप्यैश्चकमलावयवैः पुनरपि रात्रौ मुकुलत्वे विरुद्धकार्ये जनितेविकासापायात्। अन्यथा तादृगवयवरहिते म्लाने कम-लेऽपि रात्रौ विकासोऽपगच्छेत्। आदर्शे तु मुखाकार-परिणते पुनः केन हेतुना समतलाकारपरिणामः तदवय-वानां कारुकर्मव्यतिरेकेण अकिञ्चित्करत्वात्। अतएव वि-म्बासन्निधिमात्रेण नादर्शावयवा मुखाकारेण परिणमेरन्। अन्यथा दर्पणद्रव्ये प्रतिमामुखे कर्त्तव्ये सति लौकिकाविम्ब-मेव सन्निधागयेयुर्नतद्धेतुमपक्षेरन्। दर्पणद्रव्यस्यान्याकारपरिणामे कारुकर्मापेक्षायामपि प्रतिविम्बपरिणामे पुनस्वरूपपरिणामे वा न तदपेक्षेति चेत् एवमपि न मुख-[Page1354-a+ 38] प्रतिविम्बाकारपणिणामो युक्तिसहः चक्षुर्नासिकादिनिम्नोन्नतभावस्य स्पर्शेनानुपलम्भात्। समतलमेव हिपाणिना स्पृंश्यते। समतलेन व्यवहितं मुखमिति चेत्। तर्हि चाक्षुषमपि न स्यात्। तत एतत्सिद्धम्। विमतआदर्शोमुखव्यक्त्यन्तररहितः तज्जन्मकारणशून्यत्वात्। यथा विषाणजन्मकारणशून्यं विषाणरहितं शशमस्तक-मिति। ननु तर्हि शुक्तिरजतवन्मिथ्यात्वापत्तेर्न विम्बैक-त्वसिद्धिः प्रत्यभिज्ञा तु व्यभिचारिणी मिथ्यारजतेऽपि म-दीयमिदं रजतमिति तद्दर्शनादिति चेत्। विषमोदृ-ष्टान्तः नेदं रजतमिति हि तत्र रजतस्वरूपबाधया र-जताभिज्ञाया भ्रमत्वे तत्प्रत्यभिज्ञाया अपि भ्रमत्वमु-चितम् इह तु न तथा नेदं मुखमिति स्वरूपबाधःकिन्तु नात्र मुखमिति देशसम्बन्धमात्रबाधे समुत्पन्नामदीयमेव मुखमिति प्रत्यभिज्ञा कथं भ्रमःस्यात्। न चस्वमुखावयवानामचाक्षुषत्वात् कथं प्रत्यभिज्ञानमितिवाच्यम् नासाग्रादिकतिपयावयवदर्शनादपि घटादि-वदवयविनश्चाक्षुषत्वोपपत्तेः। यः पुनर्द्दर्पणापगमे प्रतिवि-म्बापगमः नासौ स्वरूपबाधः दर्पणेऽपि तत्प्रस-ङ्गात्। ननु तत्त्वमसिवाक्येन जीवरूपः प्रतिविम्बो-बाध्यते यः स्थाणुरसौपुरुष इति वद्बाधायां सामाना-धिकरण्यात् संसार्य्यविनाशे च मोक्षानुपपत्तेः। मै-वम् सोऽयं देवदत्त इति वदैक्यपरत्वेनापि सामाधि-रण्यसम्भवात् विरुद्धांशबाधमात्रेण मोक्षोपपत्तेः। कृत्स्नस्य जीवस्य बाधे मोक्षस्यापुरुषार्थत्वात्। यस्तु म-न्यते प्रतिबिम्ब एव नास्ति, दर्पणप्रतिस्फालिता नेत्रर-श्मयः परावृत्य विम्बमेव दर्पणादविविक्तं गृह्णन्तीति, स्पष्ट-प्रत्यङ्मुखत्वाद्यनुभवेनैवासौ निराकरणीयः। कथं तर्हिमूर्त्तद्रव्यस्य मुखस्यैकस्य विच्छिन्नदेशद्ववे युगपत् कात्र्स्न्येनवृत्तिः। दर्पणदेशवृत्तेर्मायाकृतत्वादिति ब्रूमः। न हिमायायामसम्भावनोयं नाम स्वशिरच्छेदादिकमपि स्वप्नेमाया दर्शयति। नन्वेवमेव जलमध्येऽधोमुखस्य वृक्षप्रति-विम्बस्य तीरस्थवृक्षेणेक्ये सति तीरस्थवृक्षोऽधिष्ठानं तत्रच मायया जलगतत्वमधोमुखत्वं चाध्यस्तमिति वक्तव्यम्। न चात्राध्यासहेतुरस्ति। अधिष्ठानस्य साकल्येन प्रती-तेस्तत्कथमसावध्यासः। उच्यते। किमत्र वृक्षावरणा-भावादध्यासाभावः? किं वा दोषाभावात्। उतो-पादानाभावात्? आहोस्विदध्यासविरोधिनोऽधिष्ठान-तत्त्वज्ञानस्य सद्भावात्?। नाद्यः। वैतन्यावरणस्यैवा-[Page1354-b+ 38] ध्यासोपादानतया जडे पृथगावरणानुपयोगात्। एतेनतृतीयोऽपि निरस्तः। न द्वितीयः। सोपाधिकभ्रमेषूपा-धेरेव दोषत्वात्। न चतुर्थः। निरुपाधिकभ्रमस्यैवाधि-ष्ठानतत्त्वज्ञानविरोधित्वात्।{??}र्हि सोपाधिकभ्रमस्य क-र्तृत्यादेर्नात्मतत्त्वज्ञानान्निवृत्तिः किन्तु अहंकारो-पाध्यपगमादिति चेत्। वाढम्। पारमार्थिकदर्पणाद्युपाधेस्तत्कृतभ्रमस्य च ज्ञानादनिवृत्तावप्यज्ञानजन्योपा-धेरहङ्कारस्य निरुपाधिकभ्रमरूपस्यात्मतत्त्वज्ञानान्निवृत्तौकर्तृत्वादेर्ज्ञानान्निवृत्तिरर्थात् सिध्यति”। परिभाषायां तु उपाधिसन्निकर्षस्थले भ्रममेवाङ्गीचकार नतु तत्र मिथ्यत्वमिति भेदः। <br>“तत्र सङ्केतवन्नाम सैव संज्ञेतिकीर्त्त्यते। नैमित्तिकी पारिभाषिक्यौपाधिक्यपि तद्भिदा” इति संज्ञां त्रिधा विभज्य। <br>“उभयावृत्तिधर्म्मेण संज्ञास्यात् पारिभाषिकी। औपाधिकी त्वनुगतोपाधिना याप्रवर्त्तते” इति <br>“यद्वाधुनिकसङ्केतशालित्वात् पारिभाषिकम्। जात्या नैमित्तिकं शक्तमौपाधिकमुपाधिना”। <br>“यदुपाध्य-वच्छिन्नशक्तिमन्नाम तदौपाधिकं यथाकाशपश्वादि” इतिच शब्दप्र॰। अत्र उपाधिना शक्तेरवच्छेदकरणात् तत्कृत-त्वम् इति बोध्यम्।
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-वाचस्पत्यम्]]
 
== शब्दसागरः ==
Line ३० ⟶ २२:
 
उपाधि¦ m. (-धिः) <br>1. Virtuous reflection. <br>2. A discriminative or dis- tinguishing property, an attribute. <br>3. Deception, disguise. (In the Vadanta this is especially applied to certain natural forms or properties, considered as disguises of the spirit.) <br>4. A title, a dis- criminative appellation, a nickname. <br>5. Careful or diligent for the support of a family, (always masculine, though with a faminine or neuter substantive.) <br>6. A purpose, an occasion, an object. <br>7. (In logic,) A special cause for a general effect. <br>8. (In rhetoric,) The natural character of species, quality, or action. E. उप and आङ् before धा to have, aff. कि।
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-शब्दसागरः]]
 
== Apte ==
Line ५९ ⟶ ४९:
 
A substitute, substitution; उपाधिर्न मया कार्यो वनवासे जुगुप्सितः Rām.2.111.29.
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-Apte]]
 
== Monier-Williams ==
Line ९१ ⟶ ७९:
उपाधि/ उपा m. a man who is careful to support his family L.
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-Monier-Williamsकल्पद्रुमः]]
[[वर्गः: यन्त्रोपारोपितकोशांशः-कल्पद्रुमःअमरकोशः]]
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-अमरकोशः]]
[[hi:उपाधि]]
[[वर्गः: यन्त्रोपारोपितकोशांशः-वाचस्पत्यम्]]
[[वर्गः: यन्त्रोपारोपितकोशांशः-शब्दसागरः]]
[[वर्गः: यन्त्रोपारोपितकोशांशः-अमरकोशःApte]]
[[वर्गः: यन्त्रोपारोपितकोशांशः-ApteMonier-Williams]]
"https://sa.wiktionary.org/wiki/उपाधि" इत्यस्माद् प्रतिप्राप्तम्