"तरस" इत्यस्य संस्करणे भेदः

(लघु) बॉट: hi:तरस, mg:तरस, ru:तरस जोड़ रहा है
(लघु) removing interwiki - replaced by cognate; ऊपरी परिवर्तन
 
पङ्क्तिः ५:
 
तरसम्, क्ली, (तॄ + बाहुलकात् असच् ।) मांसम् । इत्यमरः । २ । ६ । ६३ ॥ (यथा, कात्यायन- श्रौतसूत्रे । “तरसमयाः पूर्ब्बोक्तभागाः ॥” “तरसमया मांसमयाः ।” इति कर्कः ॥)
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-कल्पद्रुमः]]
 
== अमरकोशः ==
{{फलकम्:यन्त्रशोधितकोशार्थः|कोशमूलम् = http://github.com/sanskrit-coders/stardict-sanskrit/tree/master/sa-head/amara-onto}}
 
तरस नपुं। <br><br> मांसम् <br><br> समानार्थक:पिशित,तरस,मांस,पलल,क्रव्य,आमिष,पल <br><br> 2।6।63।1।2 <br><br> पिशितं तरसं मांसं पललं क्रव्यमामिषम्. उत्ततप्तं शुष्कमांसं स्यात्तद्वल्लूरं त्रिलिङ्गकम्.। <br><br> वृत्तिवान् : मांसविक्रयजीविः <br><br> : शुष्कमांसम्, हृदयान्तर्गतमांसम् <br><br> पदार्थ-विभागः : अवयवः
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-अमरकोशः]]
 
== वाचस्पत्यम् ==
Line १९ ⟶ १५:
 
'''तरस'''¦ न॰ तॄ--असच्। मांसे अमरः। <br>“तरसमयाः पूर्वोक्त-[Page3251-b+ 38] मागाः” कात्या॰ श्रौ॰ <br><br>२४ । <br><br>५ । <br><br>२० । <br>“तरसमयाःमांसमयाः” कर्कः। तरस् + अस्त्यर्थे अच्। <br><br>२ वेगयुक्ते त्रि॰
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-वाचस्पत्यम्]]
 
== शब्दसागरः ==
Line २६ ⟶ २०:
 
तरस¦ n. (-सं) Flesh. E. तरस् strength, affix अच्; in which there is strength.
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-शब्दसागरः]]
 
== Apte ==
Line ३३ ⟶ २५:
 
तरसम् [tarasam], Meat, flesh.
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-Apte]]
 
== Monier-Williams ==
Line ४१ ⟶ ३१:
तरस m. n. sg. and pl. meat Nya1yam. Sch. on Ka1tyS3r. ii , v.
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-Monier-Williamsकल्पद्रुमः]]
[[वर्गः: यन्त्रोपारोपितकोशांशः-कल्पद्रुमःअमरकोशः]]
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-वाचस्पत्यम्]]
[[hi:तरस]]
[[वर्गः: यन्त्रोपारोपितकोशांशः-शब्दसागरः]]
[[mg:तरस]]
[[वर्गः: यन्त्रोपारोपितकोशांशः-अमरकोशःApte]]
[[ru:तरस]]
[[वर्गः: यन्त्रोपारोपितकोशांशः-ApteMonier-Williams]]
"https://sa.wiktionary.org/wiki/तरस" इत्यस्माद् प्रतिप्राप्तम्