"विरोध" इत्यस्य संस्करणे भेदः

(लघु) बॉट: en:विरोध, hi:विरोध, th:विरोध जोड़ रहा है
(लघु) removing interwiki - replaced by cognate; ऊपरी परिवर्तन
 
पङ्क्तिः ४:
{{फलकम्:यन्त्रशोधितकोशार्थः|कोशमूलम् = http://www.sanskrit-lexicon.uni-koeln.de/scans/csldoc/contrib/index.html}}
 
विरोधः, पुं, (वि + रुध + घञ् ।) शत्रुता । तत्- पर्य्यायः । वैरम् २ विद्वेषः ३ । इत्यमरः ॥ द्वेषः ४ द्वेषणम् ५ । इति शब्दरत्नावली ॥ अनुशयः ६ समुच्छ्रयः ७ । इति जटाधरः ॥ पर्य्यवस्था ८ विरोधनम् ९ । इति संकीर्णवर्गे अमरः ॥ (यथा, रघुः । ६ । ४६ । “नीपान्वयः पार्थिव एष यज्वा गुणैर्यमाश्रित्य परस्परेण । सिद्धाश्रमं शान्तमिवेत्य सत्त्वै- र्नैसर्गिकोऽप्युत्ससृजे विरोधः ॥”) विरोधकरणे दोषो यथा, -- “अथ पुत्त्रं रेणुका सा कृत्वा स्नेहात् स्ववक्षसि । उवाच किञ्चिद्वचनं परिणामसुखावहम् ॥ अविरोधो भवाब्धौ च सर्व्वमङ्गलमङ्गलम् । विरोधो नाशबीजञ्च सर्व्वोपद्रवकारणम् ॥ अकर्त्तव्यो विरोधश्च दारुणैः क्षत्त्रियैः सह । प्रतिज्ञा चैषा कर्त्तव्या मदीयं वचनं शृणु ॥” इति ब्रह्मवैवर्त्ते गणपतिखण्डे २९ अध्यायः ॥ अपि च । “न कुर्य्याद्बहुभिः सार्द्धं विरोधं बन्धुभिस्तथा । आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥” इति कौर्म्मे उपविभागे १५ अध्यायः ॥ न्यायमते साध्यव्यापकाभावप्रतियोगित्वम् । इति चिन्तामणिः ॥ साध्यासामानाधिकरण्यम् । इति दीधितिः ॥ * ॥ प्रभवादिषष्टिसंवत्सरान्त- र्गतत्रयस्त्रिंशवर्षम् । यथा, भविष्यपुराणे । भैरव उवाच । “विषमस्थं जगत् सर्व्वं विरोधे भयसंप्लवम् । विकारी सर्व्वतोऽपायो मम वाक्यन्तु नान्यथा ॥” इति ज्योतिस्तत्त्वम् ॥ अनैक्यः । विपरीतार्थः । यथा, -- “श्रुतिस्मृतिविरोधे तु श्रुतिरेव गरीयसी । अविरोधे सदा कार्य्यं स्मार्त्तं वैदिकवत् सता ॥” इति स्मृतिः ॥ (नाशः । यथा, महाभारते । ३ । ३०० । ३ । “यस्त्वं प्राणविरोधेन कीर्त्तिमिच्छसि शाश्वतीम् । सा ते प्राणान् समादाय गमिष्यति न संशयः ॥” नाटकोक्तप्रतिमुखाङ्गान्यतमः । यथा, साहित्य- दर्पणे । ६ । ३५१ । “विरोधश्च प्रतिमुखे तथा स्यात् पर्य्युपासनम् ॥” तल्लक्षणोदाहरणे यथा, तत्रैव । ३५९ । “विरोधो व्यसनप्राप्तिः । यथा, चण्डकौशिके राजा । नूनमसमीक्ष्यकारिणा मयान्धेनेव स्फुरच्छिखाकलापो ज्वलनः पद्भ्यां समा- क्रान्तः ॥” * ॥ अलङ्कारविशेषः । यथा, साहित्यदर्पणे । १० । ७१८ । “क्रियाक्रियाद्रव्याभ्यां यद्द्रव्यं द्रव्येण वा मिथः । विरुद्धमिव भाषेत विरोधोऽसौ दशाकृतिः ॥”)
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-कल्पद्रुमः]]
 
== अमरकोशः ==
{{फलकम्:यन्त्रशोधितकोशार्थः|कोशमूलम् = http://github.com/sanskrit-coders/stardict-sanskrit/tree/master/sa-head/amara-onto}}
 
विरोध पुं। <br><br> वैरम् <br><br> समानार्थक:वैर,विरोध,विद्वेष <br><br> 1।7।25।1।2 <br><br> वैरं विरोधो विद्वेषो मन्युशोकौ तु शुक्स्त्रियाम्. पश्चात्तापोऽनुतापश्च विप्रतीसार इत्यपि॥ <br><br> वैशिष्ट्य : शत्रुः <br><br> पदार्थ-विभागः : , गुणः, मानसिकभावः
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-अमरकोशः]]
 
== वाचस्पत्यम् ==
Line १९ ⟶ १५:
 
'''विरोध'''¦ पु॰ वि + रुध--घञ्। <br><br>१ वैरे <br><br>२ विरुद्धतायाम् न्या-योक्ते साध्येनासामानाधिकरण्यरूपे <br><br>३ हेतुदोषे यथावह्निमान् जलादित्यत्र जलरूपहेतोर्वह्निना सामानाधि-करण्यं नास्ति अतस्तस्य दुष्टत्वम्। <br><br>४ अर्थालङ्कारभेदेअलङ्कारशब्द <br><br>४० <br><br>४ पृ॰ दृश्यम्। <br><br>५ विपरीतार्थकत्वे च। <br>“विरोधे त्वनपेक्षं स्यादसति ह्यनुमानम्” जैमि॰ प्रभ-वादिषु <br>“विषमस्थं जगत् सर्वं विरोधे भयसंप्लवम्। विकारः सर्वतोऽपायः इत्युक्तफलके <br><br>६ वर्षभेदे।
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-वाचस्पत्यम्]]
 
== शब्दसागरः ==
Line २६ ⟶ २०:
 
विरोध¦ m. (-धः) <br>1. Enmity, animosity. <br>2. Restraint, check, control, confinement. <br>3. Opposition, contradiction. <br>4. Preventing, hin- drance. <br>5. War. <br>6. Calamity, misfortune. <br>7. Surrounding, invest- ing, siege, blockade. <br>8. Impediment to a successful progress of the story, (in a play.) <br>9. Antithesis, contrast. <br>10. Opposition of qualities, (in articles of food or medicine, &c.) <br>11. Inconsistency, (in argument.) f. (-धी) Fixed rule, ordinance, institute. E. वि before रुध् to stop, aff. घञ् |
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-शब्दसागरः]]
 
== Apte ==
Line ४९ ⟶ ४१:
 
(In Rhet.) An apparent incongruity which is merely verbal and is explained away by properly construing the passage; it consists in representing objects as antithetical to one another though in the nature of things they are not so; representing things as being together though really they cannot be together; (this figure is largely used by Bāṇa and Subandhu; पुष्पवत्यपि पवित्रा, कृष्णो$प्यसुदर्शनः, भरतो$पि शत्रुघ्नः being familiar instances;) it is thus defined by Mammaṭa: विरोधः सो$विरोधे- $पि विरुद्धत्वेन यद्वचः K. P.1; this figure is also called विरोधाभास). -Comp. -उक्तिः f., -वचनम् contradiction, opposition. -उपमा (in Rhet.) a comparison founded on opposition; शतपत्रं शरच्चन्द्रस्त्वदाननमिति त्रयम् । परस्परविरोधीति सा विरोधोपमा मता ॥ Kāv.2.33. -कारिन् a. fomenting quarrels. -कृत् a. opposing. (-m.) an enemy. -परिहारः reconciliation; Kull. on Ms.7.152.
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-Apte]]
 
== Monier-Williams ==
Line ७४ ⟶ ६४:
 
विरोध/ वि-रोध m. (in dram. ) impediment to the successful progress of a plot W.
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-Monier-Williams]]
 
== Purana index ==
Line ८४ ⟶ ७२:
(II)--a son of बाष्कल. वा. ६७. ७९.
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-Purana index]][[वर्गः:संस्कतशब्दाःकल्पद्रुमः]]
[[वर्गः: यन्त्रोपारोपितकोशांशः-कल्पद्रुमःअमरकोशः]]
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-वाचस्पत्यम्]]
[[en:विरोध]]
[[वर्गः: यन्त्रोपारोपितकोशांशः-शब्दसागरः]]
[[hi:विरोध]]
[[वर्गः: यन्त्रोपारोपितकोशांशः-अमरकोशःApte]]
[[th:विरोध]]
[[वर्गः: यन्त्रोपारोपितकोशांशः-Monier-Williams]]
[[वर्गः: यन्त्रोपारोपितकोशांशः-AptePurana index]]
[[वर्गः:संस्कतशब्दाः]]
"https://sa.wiktionary.org/wiki/विरोध" इत्यस्माद् प्रतिप्राप्तम्