"ष" इत्यस्य संस्करणे भेदः

(लघु) बॉट: ca, en, fr, hi, hu, ja, nl, zh जोड़ रहा है
(लघु) removing interwiki - replaced by cognate; ऊपरी परिवर्तन
पङ्क्तिः ४:
{{फलकम्:यन्त्रशोधितकोशार्थः|कोशमूलम् = http://www.sanskrit-lexicon.uni-koeln.de/scans/csldoc/contrib/index.html}}
 
ष, मूद्ध न्यषकारः । स तु एकपञ्चाशद्वर्णान्तर्गत- सप्तचत्वारिंशद्वर्णः । चतुस्त्रिंशद्व्यञ्जनान्त- र्गतैकत्रिंशत्तमव्यञ्जनञ्च । अस्योच्चारणस्थानं मूर्द्धा । इति व्याकरणम् ॥ (यथा, शिक्षा- याम् । १७ । स्युर्मूर्द्धन्या ऋटुरसा दन्त्या लूतुलसाः स्मृताः ॥”) तत्पर्य्यायः । “षः श्वेतो १ वासुदेवश्च २ पीता ३ प्राज्ञा ४ विनायकः ५ । परमेष्ठी ६ वामबाहुः ७ श्रेष्ठो ८ गर्भविमोचनः ९ ॥ लम्बोदरो १० यमौजेशः ११ कामधुक् १२ कामधूमकः १३ । सुश्रीः १४ उश्ना १५ वृषो १६ लज्जा १७ मरुद्भक्ष्यः १८ प्रियः १९ शिवः २० ॥ सूर्य्यात्मा २१ जठरः २२ कोषो २३ मत्ता २४ वक्षो २५ विदारिणी २६ । कलकण्ठो २७ मध्यभिन्ना २८ युद्धात्मा २९ मलपूः ३० शिरः ३१ ॥” इति तन्त्रम् ॥ * ॥ अपि च । “षकारः श्वेत आख्यातो मूर्द्धन्यो वृषसंज्ञकः । पित्तं शिक्तिश्च माया च महायोनिः स्वबिन्दु- मत् ॥” इति मन्त्राभिधानम् ॥ अस्य स्वरूपं यथा, -- “षकारं शृणु चार्व्वङ्गि ! अष्टकोणमयं सदा । रक्तचन्द्रप्रतीकाशं स्वयं परमकुण्डली ॥ चतुर्वर्गमयं वर्णं सुधानिर्म्मितविग्रहम् । पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा ॥ रजःसत्त्वतमोयुक्तं त्रिशक्तिसहितं सदा । त्रिबिन्दुसहितं वर्णं आत्मादितत्त्वसंयुतम् ॥ सर्व्वदेवमयं वर्णं हृदि भावय पार्व्वति ॥” इति कामधेनुतन्त्रम् ॥ अस्य लेखनप्रकारो यथा, -- “चतुष्कोणात्मिका रेखा वामदक्षिणतः क्रमात् वह्नीन्द्रविष्णवस्तासु तिष्ठन्ति क्रमतः सदा ॥ ऊर्द्ध्वमात्रा शक्तिरूपा महालक्ष्मीसमा स्मृता । मात्रा मध्यगता या तु वाग्देवी सा परा स्मृता ॥” अस्य ध्यानं यथा, -- “चतुर्भुजां चकोराक्षीं चारुचन्दनचर्च्चिताम् । शुक्लवर्णां त्रिनयनां वरदाञ्च शुचिस्मिताम् ॥ रत्नालङ्कारभूषाठ्यां श्वेतमाल्योपशोभिताम् । देववृन्दैरभिवन्द्यां सेवितां मोक्षकाङ्क्षिभिः ॥ एवं ध्यात्वा षकारन्तु तन्मन्त्रं दशधा जपेत् ॥ इति च वर्णोद्धारतन्त्रम् ॥ (धात्वनुबन्धविशेषः । यथा, कविकल्पद्रुमे । “शिः कुटादिः षः कृदङ्वान् क्षो जक्षादी र वैदिकः ॥” “आख्यातिकस्याङोऽप्राप्त्यर्थं कृदिति विशे- षणम् । स्वमते तूभयत्र ङ एव । डु ञौ ष पच पाके । भीषिचिन्तीति पचा ।” इति तट्टीका ॥)
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-कल्पद्रुमः]]
 
षः, पुं, कचः । इति मेदिनी ॥ मानवः । सर्व्वः । श्रेष्ठः । गर्भविमोचनः । इति कश्चिदेकाक्षर- कोषः ॥
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-कल्पद्रुमः]]
 
षः, त्रि, विज्ञः । श्रेष्ठः । इति मेदिनी ॥
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-कल्पद्रुमः]]
 
ष, ङ ल सूतौ । इति कविकल्पद्रुमः ॥ (अदा० आत्म०-सक०-अनिट् ।) मूर्द्धन्यादिः । ङल, सूते । इति दुर्गादासः ॥
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-कल्पद्रुमः]]
 
== वाचस्पत्यम् ==
Line २४ ⟶ १६:
 
'''ष'''¦ पु॰ षो--क पृषो॰ षत्वम्। <br><br>१ केशे मेदि॰ <br><br>२ गर्भविमोचने मानयेच <br><br>३ सर्वे <br><br>४ श्रेष्ठे एकाक्षरकोषः। <br><br>५ विज्ञे च त्रि॰ मेदि॰।
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-वाचस्पत्यम्]]
 
== शब्दसागरः ==
Line ३३ ⟶ २३:
 
ष¦ mfn. (-षः-षा-षं) Best, excellent. m. (-षः) <br>1. A learned man, a teacher. <br>2. A nipple. <br>3. Loss, destruction. <br>4. Rest, remainder. <br>5. Loss of knowledge, previously acquired. <br>6. Eternal happiness, final eman- cipation. <br>7. Heaven, paradise. <br>8. Sleep. <br>9. End, term. <br>10. Hair. [Page739-b+ 60] n. (-षं) <br>1. The embryo. <br>2. Patience, endurance. E. षो to destroy, &c., aff. कं or ड and the consonant unchanged, &c.
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-शब्दसागरः]]
 
== Apte ==
Line ९० ⟶ ७८:
 
N. of Indra. -हस्तिन् m. Airāvata, Indra's elephant.
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-Apte]]
 
== Monier-Williams ==
Line १३३ ⟶ ११९:
 
ष mfn. = षष्ifc. (in पञ्च-षSee. )
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-Monier-Williams]]
 
== Purana Encyclopedia ==
{{फलकम्:यन्त्रशोधितकोशार्थः|कोशमूलम् = http://www.sanskrit-lexicon.uni-koeln.de/scans/csldoc/contrib/index.html}}
 
<br> ṣaṇḍa ............................................ p896<br> ṣaṣṭihrada .................................. p463<br>
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-Purana Encyclopedia]][[वर्गः:संस्कतशब्दाः]]
 
== Mahabharata Cultural Index ==
{{फलकम्:यन्त्रशोधितकोशार्थः|कोशमूलम् = http://www.sanskrit-lexicon.uni-koeln.de/scans/csldoc/contrib/index.html}}
 
<br> ṣaṇḍa ............................................ p896<br> ṣaṣṭihrada .................................. p463<br>
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-Mahabharata Cultural Index]][[वर्गः:संस्कतशब्दाः]]
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-कल्पद्रुमः]]
[[ca:ष]]
[[वर्गः: यन्त्रोपारोपितकोशांशः-कल्पद्रुमः]]
[[en:ष]]
[[वर्गः: यन्त्रोपारोपितकोशांशः-कल्पद्रुमः]]
[[fr:ष]]
[[वर्गः: यन्त्रोपारोपितकोशांशः-कल्पद्रुमः]]
[[hi:ष]]
[[वर्गः: यन्त्रोपारोपितकोशांशः-वाचस्पत्यम्]]
[[hu:ष]]
[[वर्गः: यन्त्रोपारोपितकोशांशः-शब्दसागरः]]
[[ja:ष]]
[[वर्गः: यन्त्रोपारोपितकोशांशः-Apte]]
[[nl:ष]]
[[वर्गः: यन्त्रोपारोपितकोशांशः-Monier-Williams]]
[[zh:ष]]
[[वर्गः: यन्त्रोपारोपितकोशांशः-Purana Encyclopedia]][[वर्गः:संस्कतशब्दाः]]
[[वर्गः:संस्कतशब्दाः]]
[[वर्गः: यन्त्रोपारोपितकोशांशः-Mahabharata Cultural Index]][[वर्गः:संस्कतशब्दाः]]
[[वर्गः:संस्कतशब्दाः]]
"https://sa.wiktionary.org/wiki/ष" इत्यस्माद् प्रतिप्राप्तम्