"संस्कृतशब्दकोशः" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
हिन्दी अर्थों को जोड़ा ।
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः ३:
== अ ==
([[ॐ]]) = Primordial Sound<br>
([[ॐकार]]) = the syllable om<br>ओ३म्
(अ) = not<br>
([[अङ्कुशः]]) = a goad (metal stick used to control elephants)<br>
(अङ्कुशधारी) = महावत the one bearing the [[weapon]] `ankusha' with which the [[elephant]] is [[controlled]]<br>
([[अङ्गणम्]]) = आंगन, मैदान field<br>
(अङ्गसंगिनौ) = with<br>
([[अङ्गः]]) = शरीर के भाग limbs, body parts<br>
(अङ्गैस्तुष्टुवांसस्तनूभिः) = having satisfied with strong limbs?<br>
(अञ्जन) = anointment<br>
([[अम्बा]]) = माता [[mother]]<br>
([[अंश]]) = भाग [[part, angle<br>
अधिदैवतम् = called अधिदैवम्<br>
[[अधिपः]] = राजा [[king]], [[chief]], [[protector]]<br>
[[अधिपतिः]] = राजा lord, in-charge<br>
अधिभुत = the principle of objective existence<br>
अधिभूतम् = the material manifestation<br>
पङ्क्तिः २८:
अधिष्ठाय = being so situated<br>
अधिसरि = competent candidate<br>
अधीत = पढ़ा हुआ studied<br>
अधीता = पढ़ी हुई studied<br>
अधीयानः = studied<br>
अधुना = अब recently<br>
अधोमुख = face downwards<br>
अधोमुखश्वानासन = the dog stretch posture<br>
अध्ययन = study<br>
पङ्क्तिः ४१:
आध्यात्मविद्या = spiritual knowledge<br>
अध्यापयितुम = to teach (infinitive of causative of adhi+i, to study)<br>
अध्यापिका = शिक्षिका (f) lady teacher<br>
अध्यास = a case of mistaken identity<br>
अध्येष्यते = अध्ययन करेगा will study<br>
अध्योपत्य. = Lordship<br>
अध्रुवं = temporary<br>
अध्वनअध्वन् = मार्ग road<br>
अध्वान् = (m) road, path, way<br>
अन्गमेजयत्व = unsteadiness of the body<br>
पङ्क्तिः ५३:
अनन्तं = unlimited<br>
अनन्तः = infinite<br>
अनन्तरं = बाद में after, later<br>
अनन्तरूप = O unlimited form<br>
अनन्तरूपं = unlimited form<br>
"https://sa.wiktionary.org/wiki/संस्कृतशब्दकोशः" इत्यस्माद् प्रतिप्राप्तम्