"चन्द्रः" इत्यस्य संस्करणे भेदः

(लघु) →‎अनुवादाः: clean up, replaced: [[sa:{{PAGENAME}}]] → [[sd:{{PAGENAME}}]] using AWB
(लघु) अर्थनिवेशः
पङ्क्तिः १:
[[Image:Jeff Fennell - Early Morning Moon (by).jpg|thumb|इन्दुः]]
 
== संस्कृतम् ==
* चन्द्रः, शशाङ्क. इन्दु, शर्वरीश, शीतांसु, सोम, यामिनीपति।
 
== नाम ==
* चन्द्रः नाम चन्द्र।
[[इन्दुः]] [[मतिः]] [[सोमः]]
*{{sa-decl-noun-u-m|इ|न्द|i|nd}}
 
== अनुवादाः ==
* आम्गलम्-[[moon]]
* मलयाळम्=ചന്ദ്രക്കല# [[ചന്ദ്രൻ]] [[ഇന്ദു]]# [[സോമൻ]];
Line ४८ ⟶ ५०:
[[te:{{PAGENAME}}]]
[[ur:{{PAGENAME}}]]
 
= यन्त्रोपारोपितकोशांशः =
 
== कल्पद्रुमः ==
{{फलकम्:यन्त्रशोधितकोशार्थः|कोशमूलम् = http://www.sanskrit-lexicon.uni-koeln.de/scans/csldoc/contrib/index.html}}
 
चन्द्रः, पुं, (चन्दयति आह्लादयति चन्दति दीप्यते इति वा । चन्द + “स्फायितञ्चीति ।” उणां ।
 
[[वर्गः: यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तः]]
"https://sa.wiktionary.org/wiki/चन्द्रः" इत्यस्माद् प्रतिप्राप्तम्