"द" इत्यस्य संस्करणे भेदः

(लघु) अर्थनिवेशः
(लघु) अर्थनिवेशः
पङ्क्तिः २२:
 
दम्, क्ली, (ददाति आनन्दमिति । दा + बाहुल- कात् कः ।) भार्य्य । इत्येकाक्षरकोषः ॥
 
[[वर्गः: यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तः]]
 
दः, पुं, (दै प शुद्धौ वा दा दाने + बाहुलकात् कः ।) अचलः । दत्तः । दाता । इति मेदिनी दे, १ ॥ (दो च्छेदे + डः ।) खण्डनम् । इति शब्दरत्नावली ॥ (यथा, माघे । १९ । ११४ । “दाददोदुद्ददुद्दादी दादादोदूददी ददोः । दुद्दादं दददे दुद्दे ददादद ददोऽददः ॥” “दद्यते इति दादोदानम् । दददाने कर्म्मणि घञ् । दादं ददातीति दाददो दानप्रदः ।” इत्यादौ मल्लिनाथकृतटीकायामर्थविशेषा बोद्धव्याः ॥)
 
[[वर्गः: यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तः]]
"https://sa.wiktionary.org/wiki/द" इत्यस्माद् प्रतिप्राप्तम्