"नदी" इत्यस्य संस्करणे भेदः

(लघु) →‎उदाहरणम्: clean up, replaced: [[sa:{{PAGENAME}}]] → [[sd:{{PAGENAME}}]] using AWB
(लघु) अर्थनिवेशः
पङ्क्तिः १:
 
== संस्कृतम् ==
[[Image:Limpopo.jpg|thumb|300px|नदी]]
 
* नदी, सरत्, सिंधुः, प्रवाहा, तरंगिणी, उदधि, तोयाधारः, सरस्वती।
 
== नामा ==
 
* नदी नाम जलप्रवाहः।
Line ११ ⟶ १२:
[[तरङिनि]]
 
== अनुवदाः ==
*आङ्ग्लम्-[[river]]
*मलयलम्-[[നദി]],[[ആറ]]
Line १८ ⟶ १९:
*कन्नड-[[ನದೀ]] (ಪ್ರವಾಹ)
 
=== उदाहरणम् ===
 
*विजयवाडा तः राजमंड्री मार्गे गोदावरि नदि अस्ति।
Line ८३ ⟶ ८४:
[[te:{{PAGENAME}}]]
[[ur:{{PAGENAME}}]]
 
= यन्त्रोपारोपितकोशांशः =
 
== कल्पद्रुमः ==
{{फलकम्:यन्त्रशोधितकोशार्थः|कोशमूलम् = http://www.sanskrit-lexicon.uni-koeln.de/scans/csldoc/contrib/index.html}}
 
नदी, स्त्री, (नदतीति । नद + अच । पचादिगणे नदट् इति निर्द्देशात् टिड्ढेडि ङीप् ।) अष्ट- सहस्रधनुरन्यूनव्याप्ततोया । सा च गङ्गायमुना- सरस्वतीकावेरीगोदावरीप्रभृतिः । तस्या लक्ष- णमाह छन्दोगपरिशिष्टम् । “धनुःसहस्राण्यष्टौ च गतिर्यासां न विद्यते । न ता नदीशब्दवहा गर्त्तास्ताः परिकीर्त्तिताः ॥” इति तिथितत्त्वम् ॥ तत्पर्य्यायः । सरित् २ तरङ्गिणी ३ शैवलिनी ४ तटिनी ५ ह्रदिनी ६ धुनी ७ स्रोतस्वती ८ द्वीपवती ९ स्रवन्ती १० निम्रगा ११ आपगा १२ । इत्यमरः । १ । १० । ३० ॥ ह्रादिनी १३ धुनिः १४ स्रोतस्विनी १५ स्रोतोवहा १६ सागरगामिनी १७ अपगा १८ । इति भरतः ॥ निर्झरिणी १९ सरस्वती २० समुद्रगा २१ कूलङ्कषा २२ कूल- वती २३ शैवालिनी २४ सिन्धुः २५ समुद्र- कान्ता २६ सागरगा २७ कृष्णा २८ रोधो- वती २९ वाहिनी ३० । तज्जलगुणाः । स्वच्छ- त्वम् । लघुत्वम् । दीपनत्वम् । पाचनत्वम् । रुच्यत्वम् । तृष्णापहत्वम् । पथ्यत्वम् । मधु- रत्वम् । ईषदुष्णत्वञ्च ॥ * ॥ “सर्व्वा गुर्व्वी प्राङ्मुखी वाहिनी स्या- ल्लघ्वी पश्चाद्वाहिनी निश्चयेन । देशे देशे तद्गुणा सा विशेषा- न्नैषा धत्ते गौरवं लाघवञ्च ॥ प्रायो मृदुवहा गुर्व्वो लघ्व्यः शीघ्रवहाः स्मृताः । नद्यः पाषाणसिकतावाहिन्यो विमलोदकाः ॥ हिमवत्प्रभवा याश्च जलं तास्वमृतोपमम् ॥ विन्ध्यात् प्राची प्राच्यवाची प्रतीची या चोदीची स्यान्नदी सा क्रमेण । वातारोग्यं श्लेष्मपित्तार्त्तिलोपं पित्तोद्रेकं पथ्यपाकञ्च धत्ते ॥ पारिपात्रभवा याश्च विन्ध्याख्यप्रभवाश्च याः । शिरोहृद्रोगकुष्ठानां ता हेतुः श्लीपदस्य च ॥” इति राजनिर्घण्टः ॥ (यथा च । “तथा प्राच्यां गमाश्चान्याः पश्चिमानुगमास्तथा ।” “ससैकता सपाषाणा द्बिविधा चाम्बुवाहिनी । एवं चतुर्व्विघा नद्यो वातपित्तकफात्मिकाः ॥ सदावहायास्त्वनवद्यमुष्णं मरुत्कफानां शमनञ्च तस्याः । नीरं वसन्ते हितकृद्विशेषात् नदीभवं नैव हिमागमे च ॥ घनविमलशिलानां स्फालनाज्जातफेनं बहुलसजलवीचिच्छन्नसंक्षोभदृप्तम् ।
 
[[वर्गः: यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तः]]
"https://sa.wiktionary.org/wiki/नदी" इत्यस्माद् प्रतिप्राप्तम्