"भूपतिः" इत्यस्य संस्करणे भेदः

(लघु) अर्थनिवेशः
पङ्क्तिः १:
 
== संस्कृतम् ==
===नाम===
 
===लिङ्ग्म्- ===
=== नाम ===
 
=== लिङ्ग्म्- ===
 
{{इकारान्त पुल्लिङ्गम्-नामम्|भूप|त|}}
Line ८ ⟶ ११:
*[[महीपतिः]]
 
== अनुवादाः ==
 
*आङ्गल-[[king]]()[[ruler]]
Line २२ ⟶ २५:
*[[पोलिष्]]- (pl)
*[[कन्नड]]- ()
==उदाहरणानि==
 
== उदाहरणानि ==
==कोशप्रामाण्यम्==
 
== कोशप्रामाण्यम् ==
 
[[वर्गः:इकारान्त पुल्लिङ्गम्]]
Line ६३ ⟶ ६७:
[[te:{{PAGENAME}}]]
[[ur:{{PAGENAME}}]]
 
= यन्त्रोपारोपितकोशांशः =
 
== कल्पद्रुमः ==
{{फलकम्:यन्त्रशोधितकोशार्थः|कोशमूलम् = http://www.sanskrit-lexicon.uni-koeln.de/scans/csldoc/contrib/index.html}}
 
भूपतिः, पुं, (भुवः पतिः ।) वटुकभैरवः । यथा, “भूधरो भूधराधीशो भूपतिर्भूधरात्मकः ।” इति विश्वसारतन्त्रोक्तभैरवस्तोत्रम् ॥ राजा । यथा, -- भूपुत्त्री यस्य पत्नी स तु भवति कथं भूपती राम- चन्द्रः । इति रामायणे केकयीवाक्यम् ॥ ऋषभौघम् । इति राजनिर्घण्टः ॥
 
[[वर्गः: यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तः]]
"https://sa.wiktionary.org/wiki/भूपतिः" इत्यस्माद् प्रतिप्राप्तम्