"मतिः" इत्यस्य संस्करणे भेदः

(लघु) →‎अनुवादाः: clean up using AWB
(लघु) अर्थनिवेशः
पङ्क्तिः १:
 
== संस्कृतम् ==
 
*मतिः, बुद्धिः, प्रज्ञा, धिषणा, मनीषा, प्रेक्षा, शोमुषी, उपलब्धिः, ज्ञप्तिः, चेतना, विवेकः।
 
== नामम् ==
 
*मतिः नाम बुद्धिः, विवेकः।
Line ९ ⟶ १०:
{{नामम्-इकारान्त स्त्रीलिम्गम्|म|त}}
 
== अनुवादाः ==
 
*आङ्ग्लम्-[[Intellect]]
Line ५४ ⟶ ५५:
[[te:{{PAGENAME}}]]
[[ur:{{PAGENAME}}]]
 
= यन्त्रोपारोपितकोशांशः =
 
== कल्पद्रुमः ==
{{फलकम्:यन्त्रशोधितकोशार्थः|कोशमूलम् = http://www.sanskrit-lexicon.uni-koeln.de/scans/csldoc/contrib/index.html}}
 
मतिः, स्त्री, (मन्यतेऽनयेति । मन् + क्तिन् ।) बुद्धिः । इत्यमरः । १ । ५ । १ ॥ (यथा, देवी- भागवते । १ । १७ । २९ । “मतिस्तु द्विविधा लोके युक्तायुक्तेति सर्व्वथा ।”) इच्छा । स्मृतिः । इति मेदिनी । ते, ४३ ॥ आर्य्यम् । शाकभेदः । इत्यजयपालः ॥ * ॥ “विप्रेन्द्र ! का प्रशंसेयं जन्म ते ब्रह्ममानसे । यस्य यत्र कुले जन्म तन्मतिस्तादृशी भवेत् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १ अध्यायः ॥ मतिकरौषधम् । यथा, -- “पाठा द्वे जीरके कुष्ठमश्वगन्धाजमोदकम् । वचा त्रिकटुकञ्चैव लवणं चूर्णमुत्तमम् ॥ ब्राह्मीरसैर्भावितञ्च सर्पिर्मधुसमन्वितम् । सप्ताहं भक्षितं कुर्य्यान्मदैश्वर्य्यं मतिं पराम् ॥” इति गारुडे १९८ अध्यायः ॥
 
[[वर्गः: यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तः]]
"https://sa.wiktionary.org/wiki/मतिः" इत्यस्माद् प्रतिप्राप्तम्