"व" इत्यस्य संस्करणे भेदः

(लघु) अर्थनिवेशः
(लघु) अर्थनिवेशः
पङ्क्तिः ३२:
 
व, व्य, इवार्थः । इति मेदिनी । वे, १ ॥ (यथा, रघुः । ४ । ४२ । “ताम्बूलीनां दलैस्तत्र रचितापानभूमयः । नारिकेलासवं योधाः शात्रवं व यशः पपुः ॥”)
 
[[वर्गः: यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तः]]
 
वम्, क्ली, (वा ल गमनहिंसयोः + कः ।) प्रचेताः । इति मेदिनी । वे, १ ॥ वरुणबीजम् । इति तन्त्रम् ॥
 
[[वर्गः: यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तः]]
"https://sa.wiktionary.org/wiki/व" इत्यस्माद् प्रतिप्राप्तम्