"संस्कृतशब्दकोशः" इत्यस्य संस्करणे भेदः

(लघु) Sbblr geervaanee इति प्रयोक्त्रा संस्कृत शब्दकोशम् इत्येतत् संस्कृतशब्दकोशः इत्येतत् प्रति चालितम्
No edit summary
पङ्क्तिः १:
<big><center>'''ॐ श्री गणेशाय: नम:|'''</center></big>
 
== अ ==
पङ्क्तिः ५:
([[ॐकार]]) = the syllable om<br>
(अ) = not<br>
(अंकुशअङ्कुश) = a goad (metal stick used to control elephants)<br>
(अंकुशधारीअङ्कुशधारी) = the one bearing the weapon `ankusha' with which the elephant is controlled<br>
(अंगणअङ्गण) = field<br>
(अंगसंगिनौअङ्गसंगिनौ) = with<br>
(अंगैःअङ्गैः) = limbs, body parts<br>
(अंगैस्तुष्टुवांसस्तनूभिःअङ्गैस्तुष्टुवांसस्तनूभिः) = having satisfied with strong limbs?<br>
(अंजनअञ्जन) = anointment<br>
(अंबाअम्बा) = mother<br>
(अंश) = part, angle<br>
अधिदैवतंअधिदैवतम् = called अधिदैवअधिदैवम्<br>
अधिप = king, chief, protector<br>
अधिपति = lord, in-charge<br>
अधिभुत = the principle of objective existence<br>
अधिभूतंअधिभूतम् = the material manifestation<br>
अधिमात्र = superior<br>
अधिमात्रातम = the highest, the supreme one<br>
"https://sa.wiktionary.org/wiki/संस्कृतशब्दकोशः" इत्यस्माद् प्रतिप्राप्तम्