"सोमः" इत्यस्य संस्करणे भेदः

(लघु) bpy was removed
(लघु) अर्थनिवेशः
पङ्क्तिः १:
[[Image:FullMoonHauknes.jpg|thumb|right|पूर्णचन्द्रः]]
 
== संस्कृतम् ==
 
*सोमः, चन्द्रः, इन्दुः, शर्वरीशः, शशाङ्कः, शीतांशुः, यामिनीपतिः, सुमः, अनिदाघदीधितिः, अत्रिजातः, अत्रिनेत्रजः, अत्रिनेत्रप्रभवः, अत्रिनेत्रप्रसूतः, अत्रिनेत्रभूः, अत्रिनेत्रसूतः, अचण्डमरीचिः, अनुष्णगुः, अब्धिनवनीतकः, अभिरूपः, अमृतकरः, अमृतकिरणः, अमृतद्युतिः, अमृतांशुः, अर्हसानः, अशत्रुः, आकाशचमसः, आशोचनिः, उडुगणाधिपः, उषाकरः, उषेशः, ॠषिः, एणाङ्कः, ओषधिगर्भः, ओषधिपतिः, ओषधीशः, कलाधरः, कलानाथः, कलानिधिः, कलापः, कलापूर्णः, कुमुदबन्धुः, कौमुदीपतिः, क्षणदाकरः, क्षपाकरः।
पङ्क्तिः ७:
{{सिद्धरूपम्-अकारान्त पुल्लिम्गम्|सो|म|}}
 
== नामम् ==
 
*सोमः नाम चन्द्रः।
[[चन्द्रः]] [[मतिः]] [[इन्दुः]]
 
== अनुवादाः ==
 
*आङ्ग्लम्-[[moon]]
पङ्क्तिः २१:
*तेलुगु-[[చంద్రుడు]]
*कन्नड-[[ಚಂದ್ರ]]
 
 
 
[[वर्गः:अकारान्त-पुल्लिङ्गशब्दाः]]
Line २२६ ⟶ २२४:
[[zh:सोमः]]
[[zh-min-nan:सोमः]]
 
= यन्त्रोपारोपितकोशांशः =
 
== कल्पद्रुमः ==
{{फलकम्:यन्त्रशोधितकोशार्थः|कोशमूलम् = http://www.sanskrit-lexicon.uni-koeln.de/scans/csldoc/contrib/index.html}}
 
सोमः, पुं, (सौति अमृतमिति । सु प्रसवे + “अर्त्तिस्तुसुहुस्रिति ।” उणा० १ । १३९ । इति मन् ।) चन्द्रः । इत्यमरः । १ । ३ । १४ ॥ (यथा, हरिवंशे । ४ । २ । “द्विजानां वीरुधाञ्चैव नक्षत्रग्रहयोस्तथा । यज्ञानां तपसाञ्चैव सोमं राज्येऽभ्यषेचयत् ॥”) कर्पूरः । इति चामरः । २ । ६ । १३० ॥ वानरः । कुबेरः । यमः । वायुः । वसुभेदः । (यथा, मात्स्ये । ५ । २१ । “आपो ध्रुवश्च सोमश्च धरश्चैवानिलोऽनलः । प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्त्तिताः ॥”) जलम् । सोमलतौषविः । इति मेदिनी ॥ (अस्य विवरणं यथा, -- “ब्रह्मादयोऽसृजन् पूर्व्वममृतं सोमसंज्ञितम् । जरामृत्युविनाशाय विधानं तस्य वक्ष्यते ॥ एक एव खलु भगवान् सोमः स्थाननामाकृति- वीर्य्यविशेषैश्चतुर्व्विंशतिधा भिद्यते । तद्यथा, अंशुमान् भूञ्जवांश्चैव चन्द्रमा रजतप्रभः । दूर्व्वासोमः कनीयांश्च श्वेताक्षः कनकप्रभः ॥ प्रतानवांस्तालवृन्तः करवीरोऽंशवानपि । स्वयम्प्रभो महासोमो यश्चापि गरुडाहृतः ॥ ततोऽस्य नखा जायन्ते विद्रुमेन्द्रगोपकतरुणा- दित्यप्रकाशाः स्थिराः स्निग्धा लक्षणसम्पन्नाः केशाश्च जायन्ते त्वक् च नीलोत्पलातसीपुष्पवै- दूर्य्यप्रकाशा । ऊर्द्घञ्च सामान् केशान् वाप- येत् वापयित्वा चोशीरचन्दनकृष्णतिलकल्कैः शिरः प्रदिह्यात् पयसा वा स्नापयेत् ॥
 
[[वर्गः: यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तः]]
"https://sa.wiktionary.org/wiki/सोमः" इत्यस्माद् प्रतिप्राप्तम्