यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्भि¦ पु॰ ऋषिभेदे अर्द्धकीलाख्यं तीर्थं तेन निर्म्मितं यथाह भा॰ व॰

८३ अ॰। (
“अर्द्धकीलञ्च तत्रैव तीर्थं कुरुकुलोद्वह”।
“विप्रा-णामनुकम्पार्थं दर्भिणा निर्मितं पुरा। व्रतोपनयनाभ्या-ञ्चाप्युपवासेन चाप्युतं। क्रियामन्त्रैश्च संयुक्तो ब्राह्मणःस्थान्न संशयः। क्रियामन्त्रविहीनोऽपि तत्र स्रात्वानरर्षभ!। चीर्णव्रतो भवेद्विद्वान् दृष्टमेतत् पुरातनैः। समुद्राश्चापि चत्वारः समानीताश्च दर्भिणा। तेषु स्नात्वानरश्रेष्ठ न दुर्गतिमवाप्नुयात्। फलानि गोसहस्राणांचतुर्णां विन्दते तु सः। [Page3473-b+ 38]

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्भि/ दर् m. N. of a man MBh. iii , 7024 and 7027.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DARBHI : An ancient hermit. This hermit built a tīrtha (bath) named Ardhakīla in Kurukṣetra. It is believed that anybody who bathed in this place and fasted could learn the mantras (spells and incantations) and become a Brāhmaṇa. It occurs in the Purāṇas that the hermit Darbhi has brought the four oceans to this bath. (M.B. Vana Parva, Chapter 83, Stanza 54).


_______________________________
*6th word in right half of page 202 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=दर्भि&oldid=430657" इत्यस्माद् प्रतिप्राप्तम्