यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शंयुः, त्रि, (शंशुभमस्यास्तीति । शं + “कंशंभ्यां वभयुस्तितुतयसः ।” ५ । २ । १३८ । इति युस् ।) शुभान्वितः । इति त्रिकाण्डशेषः ॥ (यथा, भट्टिः । ४ । १८ । “कुर्व्वाणा पश्यतः शंयून् स्रग्विणी सुहसानना ॥” पुं, बृहस्पतिपुत्त्रोऽग्निविशेषः । यथा, महा- भारते । ३ । २१८ । २ । “आहुतिष्वेव यस्याग्नेर्हविषाज्यं विधीयते । सोऽग्निर्वृहस्पतेः पुत्त्रः शंयुर्नाम महाब्रतः ॥”)

"https://sa.wiktionary.org/w/index.php?title=शंयुः&oldid=169341" इत्यस्माद् प्रतिप्राप्तम्