यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शंसितः, त्रि, (शंस + क्तः ।) निश्चितः । इति हलायुधः ॥ हिंसितः । स्तुतः । इति शन्स- धातोः क्तप्रत्ययेन निष्पन्नमेतत् ॥ (यथा, महाभारते । १ । ११९ । २५ । “ब्राह्मणाश्च महात्मानः सोमपाः शंसित- व्रताः ॥”)

"https://sa.wiktionary.org/w/index.php?title=शंसितः&oldid=169349" इत्यस्माद् प्रतिप्राप्तम्