यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शंस्थः, त्रि, (शं शुभे तिष्ठतीति । शम् + स्था + “स्थः कच ।” ३ । २ । ७७ । इति कः ।) शुभा- न्वितः । शंपूर्व्वस्थाधातोर्डप्रत्ययेन निष्पन्न- मिदम् ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शंस्थ¦ mfn. (-स्थः-स्था-स्थं) Happy, prosperous, well-faring. E. शं happily, स्था to stay or be, aff. क |

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शंस्थ/ शं--स्थ mfn. being in prosperity , happy , prosperous Pa1n2. 3-2 , 77 Sch.

"https://sa.wiktionary.org/w/index.php?title=शंस्थ&oldid=305439" इत्यस्माद् प्रतिप्राप्तम्