यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकवर्ण/ शक--वर्ण m. N. of a king VP.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of शिशुनाक; ruled for ३६ years; con- quered Girivraja. वा. ९९. ३१५, ३१६.

"https://sa.wiktionary.org/w/index.php?title=शकवर्ण&oldid=438227" इत्यस्माद् प्रतिप्राप्तम्