यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकान्तकः, पुं, (शकस्य म्ले च्छजातिविशेषस्य अन्तकः ।) विक्रमादित्यराजः । इति केचित् ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकान्तक¦ m. (-कः)
1. The prince VIKPAMA4DITYA.
2. The name of SA4LI- VA4HAN4A. E. शक an era or a Scythian, अन्तक destroyer.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकान्तक/ शका m. " destroyer of the -S3 शकs " , N. of king विक्रमा-दित्यL.

"https://sa.wiktionary.org/w/index.php?title=शकान्तक&oldid=305942" इत्यस्माद् प्रतिप्राप्तम्