यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकारः, पुं, राज्ञः अनूढायाः स्त्रिया भ्राता । यथा, साहित्यदर्पणे ३ परिच्छेदे ॥ “मदमूर्ख्रताभिमानी दुष्कुलतश्वर्य्यसंयुक्तः । सोऽयमनूढाभ्राता राज्ञः श्यालः शकार इत्युक्तः ॥”

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकारः¦ ऊष्मवर्णभेदः। अस्योच्चारणस्थानं तालु। तस्यो-च्चारणे आभ्यन्तरप्रयत्नः विवृतम्। बाह्यप्रयत्ना विवार-श्वासाघोषा महाप्राणश्च। अस्य ध्येयस्वरूपम्
“श-कारं परमेशानि! शृणु वर्णं शुचिस्मिते!। रक्तवर्ण-प्रभाकारं स्वयं परमकुण्डली। चतुर्वर्गप्रदं देवि!शकारं ब्रह्मविग्रहम्। पञ्चदेवमयं वर्णं पञ्चप्राणात्मकंप्रिये। रजःसत्त्वतमोयुक्तं त्रिविन्दुसहितं सदा। त्रि-शक्तिसहितं घर्णमात्मादितत्त्वसंयुतम्” कासधेनुतन्त्रम्। अस्य वाचकशब्दा योगिनीतन्त्रोक्ता यथा
“शः स-व्यश्च कामरूपी कामरूपो महामतिः। सौख्यनामाकुमारोऽस्थि श्रीकण्ठो वृषकेतनः। वृषघ्नः शयनं शान्तासुभगा विस्फुलिङ्गिनी। मृत्युर्देवो महालक्ष्मीर्महेन्द्रःकुलकौलिनी। बाहुर्हंसो वियद्वक्त्रं हृदनङ्गोऽङ्कुशःखनः। वामोरुः पुण्डरीकाक्षः कान्तिः कल्याणवा-चकः”। मातृकान्यासेऽस्य हृदादिदक्षकरे न्यास्यता। काव्यादौ प्रथमप्रयोगे सुखं फलम्।
“शः सुखं षस्तु-स्वेदम्” वृ॰ त्त॰ टी॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकारः [śakārḥ], The brother of a king's concubine, the brother-in-law of a king by a wife not regularly married (अनूढाऊभ्रातृ); (he is usually represented as a strange mixture of pride, folly, and vanity, of low family, and raised to power by reason of his relation to the king. In the Mṛichchhakaṭika of Śūdraka where he plays a prominent part, his characters is well exhibited in his lightness and frivolity of spirit, vain-glory, constant reference to his high connection, his blundering and ludicrous folly, but withal cruelty enough to throttle the heroine when she refused to yield to his desire; S. D. thus defines him: मदमूर्खताभिमानी दुष्कुल- तैश्वर्यसंयुक्तः । सो$यमनूढाभ्राता राज्ञः श्यालः शकार इत्युक्तः ॥ 81.

"https://sa.wiktionary.org/w/index.php?title=शकारः&oldid=305956" इत्यस्माद् प्रतिप्राप्तम्