यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकुनिप्रपा, स्त्री, (शकुनीनां पक्षिणां पानार्थं या प्रपा ।) पक्षिणः पानीयशाला । तत्पर्य्यायः । श्रीग्रहः २ । इति हारावली ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकुनिप्रपा¦ स्त्री॰

६ त॰। पक्षिणां पानीयशालायाम् हारा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकुनिप्रपा¦ f. (-पा) A trough or little well for watering birds. E. शकुनि a bird, प्र before पा to drink, affs. अङ् and टाप् |

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकुनिप्रपा/ शकुनि--प्रपा f. a drinking-trough for birds L.

"https://sa.wiktionary.org/w/index.php?title=शकुनिप्रपा&oldid=306131" इत्यस्माद् प्रतिप्राप्तम्