यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकुन्तः, पुं, (शक्नोति उत्पतितुमिति । शक + “शकेरुनोन्तोन्त्युनयः ।” उणा ०३ । ४९ । इति उन्तः ।) पक्षी । इत्यमरः ॥ (यथा, महा- भारते । १ । ७२ । ११ । “नेमां हिंस्युर्वने बालां क्रव्यादा मांसगृद्धिनः । पर्य्यरक्षन्त तां तत्र शकुन्ता मेनकात्मजाम् ॥”) कीटभेदः । भासपक्षी । इति मेदिनी ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकुन्तः [śakuntḥ], [शक्-अन्त]

A bird in general; अंसव्यापि- शकुन्तनीडनिचितं विभ्रज्जटामण्डलम् Ś.7.11.

The blue jay.

A kind of bird.

A sort of insect.

"https://sa.wiktionary.org/w/index.php?title=शकुन्तः&oldid=306174" इत्यस्माद् प्रतिप्राप्तम्