यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकुन्तलात्मजः, पुं, (शकुन्तलाया आत्मजः पुत्त्रः ।) भरतराजः । यथा, -- “दौष्मन्तिर्भरतः सर्व्वदमः शकुन्तलात्मजः ॥” इति हेमचन्द्रः ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकुन्तलात्मज¦ m. (-जः) BHARATA, the sovereign of India. E. शकुन्तला as above, आत्मज the son.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकुन्तलात्मज/ शकुन्तला-- ( ला-त्म्) m. " -S3 शकुन्तला's son " , metron. of भरत(sovereign of India) L.

"https://sa.wiktionary.org/w/index.php?title=शकुन्तलात्मज&oldid=306197" इत्यस्माद् प्रतिप्राप्तम्