यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकुलः, पुं, (शक्नोति गन्तुं वेगेनेति । शक + “मद्गुरादयश्च ।” उणा० १ । ४२ । इति उरच् । रस्य लः ।) मत्स्यविशेषः । इत्यमरः ॥ शौल इति भाषा ॥ (यथा, महाभारते । १२ । १३७ । ३ । “नातिगाधे जलाधारे सुहृदः शकुलास्त्रयः । प्रभूतमत्स्ये कौन्तेय ! बभूवुः सहचारिणः ॥”) अस्य गुणाः । मधुरत्वम् । रूक्षत्वम् । ग्राहि- त्वम् । पित्तामजित्त्वम् । गुरुत्वञ्च । इति राज- वल्लभः ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकुलः [śakulḥ] ली [lī], ली [शक्-उलच् Uṇ.1.93.] A kind of fish. -Comp. -अक्षका, -अक्षी white bent gress, Panicum Dactylon (Mar. शुक्लदूर्वा).

अदनी a kind of medicinal plant (called Kaṭki).

an earthworm. -अर्भकः, -गण्डः a kind of fish.

"https://sa.wiktionary.org/w/index.php?title=शकुलः&oldid=306240" इत्यस्माद् प्रतिप्राप्तम्