यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शवसानः, पुं, पथिकः । इति सिद्धान्तकौमुदी ॥ वैदिकपदोऽयम् । शवधातोरौणादिकसानच्- प्रत्ययेन निष्पन्नमेतत् ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शवसान¦ पु॰ शव--आनच् सुक्च्। पथिके सि॰ कौ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शवसान¦ m. (-नः)
1. A traveller, (in the dialect of the Ve4das.)
2. A road. n. (-नं) A cemetery. E. शव् to go, with आनच् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शवसानः [śavasānḥ], (शव्-असानच् Uṇ.2.83)

A traveller.

A way, road.

Fire. -नम् A cemetery.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शवसान mfn. strong , vigorous , powerful , violent RV.

शवसान m. a road Un2. ii , 86 Sch.

"https://sa.wiktionary.org/w/index.php?title=शवसान&oldid=504831" इत्यस्माद् प्रतिप्राप्तम्