यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाम, [न्] क्ली, साम । इत्यमरटीकासार- सुन्दरी ॥

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाम mfn. (1. शम्)appeasing , curing , having curative properties MW.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚĀMA : A dog which followed Yama. It was one of the two offsprings of Saramā. (Brahmāṇḍa Purāṇa 3.7.312).


_______________________________
*5th word in right half of page 675 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=शाम&oldid=504863" इत्यस्माद् प्रतिप्राप्तम्