यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शार्करकः त्रि, शर्कराबहुलदेशः । शर्करा- शब्दात् कण्प्रत्ययेन ष्णिकप्रत्ययेन च निष्पन्नः ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शार्करक¦ mfn. (-कः-का-कं) Gravelly, stony, &c. E. शार्कर the same, and कक् added; also from शर्कर with ठक् aff. शार्करिक।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शार्करक [śārkaraka] रिक [rika] रीय [rīya], रिक रीय a. Gravelly, stony.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शार्करक mfn. gravelly , stony W. (See. Pa1n2. 4-2 , 83 )

शार्करक m. a place abounding in stones or gravel ib.

"https://sa.wiktionary.org/w/index.php?title=शार्करक&oldid=504876" इत्यस्माद् प्रतिप्राप्तम्